SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उपदेशपदार महाग्रंथ ॥५२४॥ उज्जयिन्यां नगर्या बालकालादेव रोगबहुलतया रोगा नाम रोग इत्याख्यया प्रसिद्धः, धिग्जातीयो महालोभाभिभू- I आरोग्यततया परप्रार्थनाप्रवणत्वेन धिग निन्दनीया या जातिस्तस्या भवो ब्राह्मण इत्यर्थ । कीदृशः इत्याह-महाश्राद्धोऽणुव्रतादिश्रावकसमाचारशुद्धपरिपालनतया प्रधानश्रावकः । तस्य च भवान्तरोपाजितासद्वेद्यादिकर्मपरिपाकतः कश्चिदनिर्धारित र्शनम्स्वरूपो रोगो जातः । तेन च सम्पद्यमानचिकित्सासामग्रीकेणापि तस्य रोगस्याधिसहनमाश्रितम्, यथा-"सह कडेवरखेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि कर्म हे परवशा न च तत्र गुणोऽस्ति ते ॥१॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि ॥२॥" एवं च तस्य तं रोगं सम्यगधिसहमानस्य, अत एव रोगप्रतीकारपराङ्मुखस्य गच्छत्सु दिवसेसु देवेन्द्रप्रशंसा प्रवृत्ता, यथा-अहो! महासत्वो रोगनामोजयिन्यां ब्राह्मणो यदेवमुपस्थाप्यमानचिकित्सोऽपि तदनपेक्षतया रोगमधिसहमानस्तिष्ठति । ततश्च तस्याश्चाश्रद्धानेऽप्रतीतौ कौचिद् द्वौ देवी ॥५३६।।१।। कृत्वा विधाय वैद्यरूपं भणतः, यथा-त्वां प्रज्ञापयावो नीरोगदेहं विदध्वः आवाम्, इति वाक्यपरिसमाप्तौ, परं रजन्यां रात्री परिभोगाऽशनादीनां मधुमद्यमांसम्रक्षणानां चतुर्णा ) त्वेतेषां भोगा विधेय इत्यर्थः ॥५३७॥२॥ ततस्तस्य रोगनाम्नो ब्राह्मणस्य बृहस्पतेरपि सकाशात् समधिकप्रतिष्ठस्या- ॥५२४।। नेषणमप्रतिपत्तिरूपं संवृत्तम् । यतः परिभावितमनेन "वरंशृङ्गात्तुङ्गाद् गुरुशिखरिणः क्वापि विषमे, पतित्वाऽयं कायः कठिनहषदन्तविदलितः। वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, निपातो वा वह्नौ तदपि न कृतः शीलविलयः ॥१॥" इति । ततस्तस्य चिकित्साऽनिच्छायां कथना निवेदना राज्ञः स्वजनस्य चैव बान्धवलोकस्य 'तेसिं तु' ताभ्यां
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy