________________
उपदेशपदनिहालिउं जुञ्जए एतो ||४४|| यतः पठन्ति - "गंगाए वालुयं सायरे जलं हिमवओ य परिमाणं जाणंति बुद्धिमंता महाग्रंथ महिलाहिययं न याणंति || १ || ” देवीए परिवाराओ विसममुवलद्धवइयरो राया । चितइ काउं कोवा ण जुञ्जए एत्थ जं भणियं ॥ ४५ ॥ " पक्कान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः । तस्मात्तासु न कुप्येत न रज्येत रमेत च ॥४६॥ तो सा मुक्को परिपूइओ य गुणरंजिओ य नरवइणा । एत्थंतरम्मि देवी सप्पसरविसेण सप्पेण ||४७ || डक्का सा ज्झत्ति तओ अईव पीडापरव्वसा जाया । करुणामयजलनिहिणा पडिवन्ना तेण विहिणा य ।।४८ || मंतेहि य तंतेहि य चित्तेहि तहा २ उत्तेहिं । जुत्ति विहिया नियत्तियविसदासा सा तओ राया ||४९ || दूरतरं संतुट्ठो कलासु कोसल्लमउव्वमेयस्स । अब्भत्थिओ य अभयं नराहिवो तेण देवीए ॥ ५०॥ अइसुंदरपरिणामेण तेण दट्ठूणमवसरं कहिओ । रन्नो सागजाग्गो सग्गसिवसुहावहो धम्मो ॥ ५१ ॥ जहा । पढमं चिय जिणभवणं नियदव्वनिओयणेण कायव्वं । जम्हा तम्मूलाओ सुहकिरियाओ पवत्तंति ॥ ५२ ॥ | जिणबिंबपइट्ठाओ सुसाहुजिणधम्मदेसणाओ य । कल्लाणगाइअट्ठाहियाओ निञ्च च पूयाओ ।। ५३ ।। एयं संसारोदहिमज्झनिबुड्डाण तारणतरंडं । जं दंसणस्स सुद्धी एएण विणा ण संभवइ ॥५४॥ कारावियं मनोहर मुत्तुंग सिहरोहपूरिमनहग्गं । तियसविमाणसरिच्छं लच्छीगेहं जिणाययणं ॥ ५५ ॥ तेसि अन्नेसि चिय जीवाणं विरमणं च पावाओ । पाणवहाईयाओ संजायं तत्थ परिसुद्ध ।। ५६ ।। अथ संग्रहगाथाक्षरार्थः ;
कौशाम्ब्यां पुरि श्राद्धो जिनवचनश्रद्धालुः सुदर्शनो नाम श्रेष्ठपुत्रः समभूत् । तस्य च जितशत्रुराज्ञो देव्या कमलसेनाभिधानया संव्यवहारे क्रयविक्रयलक्षणे सम्प्रवृत्ते यत्कथंचिद्दर्शनं संजातम् । तस्मात्तस्याः सुदर्शनेऽनुरागः
||५०८ ||
चतुर्थोदाहरणेद्वितीयज्ञतिम्
||५०८||