________________
॥५०९॥
Kा ..
| कामलक्षणः संपन्नः ॥५२६॥१॥ तं च प्रलयज्वलनतुल्यदाहकारिणमसहमानया चेटीप्रेषणमकारि, भणिता च यथादेवी ब्रूते-प्रीतिस्त्वयि मम सम्पन्ना । भणितं च सुदर्शनेन, यदि सत्यक निर्मायमेतत् , ततो धर्मं जिनप्रज्ञप्तं परपुरुषनिवृत्तिलक्षणं कुरुष्व विशुद्ध चित्तरुचिसारम् । एवं धर्मकरणे एषा मयि प्रीतिर्यद्यस्माद् भवति सफला मच्चित्तावर्जनरूपफलवती । इतिः प्राग्वत् ॥५२७।।२॥ रागनिवेदना तया कृता, यथा-रागे निवर्तमाने शक्यते धर्मः कर्त, ततः कुरु मदुक्तमिति तेनोक्तं दोषोऽपराध एष पररामाभिगमरूपः स्वपरयो रकहेतुरिति । एवमादिधर्मदेशनया प्रतिषिद्धया तया पर्वदिवसे प्रतिमास्थितस्य स्वयमागम्योपसर्गः प्रस्तुतव्रतभङ्गफलः कर्तुमारब्धः ॥५२८॥३॥ ततो व्रताचलनात् सा राज्ञी तं प्रति प्रद्वेषं गता । ततो राज्ञो मातृस्थानेन मायाप्रधानतया कथनायां कृतायां यथाऽयं मद्गृहप्रवेशेन मामभिभवितुमिच्छति, इति राज्ञा तस्य ग्रहणं निरोधलक्षणमकारि । लब्धावृत्तान्तेन च मुक्कलीकृतः । एवं च प्रतिकूलकदर्थनप्रार्थनाभी राजपत्नीकृताभिः क्षुभितश्चलितो न धीरः ।।५२९॥४।। मुक्तमात्रे च तत्र देव्याः कमलसेनाभिधानायाः सर्पभक्षणं वृत्तम् । तेन च तस्या मन्त्रतन्त्रप्रयोगेण जीवापनं जीवनमाहितं, देशनया सम्बोधिजिनधर्मप्राप्तिलक्षणा । ततश्चैत्यभवन कारणं राज्ञा विहितं, विरमणं चैव पापादिति ।।५३०।।५।। _____ अन्नोवि य चंपाए सुदसणो सीलपालणवयम्मि । सत्यंतरेसु सुबइ एवं चिय तंपि वोच्छामि ॥१॥ सिरिवासवपुज्जपयारविंदजुगलस्स वासुपुज्जस्स । भवणपरिमंडियाए अहेसि चंपाए णयरीए ॥२॥ सिरिएरावणवाहणसमाणविहवेण संजुओ राया। दहिवाहणोत्ति जणगोत्ति विस्सुओ चंदणज्जाए ॥३॥ वीरजिणसिस्सिणीए सीसारोवियगुरूजणा
॥५०९॥