SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ॥५०९॥ Kा .. | कामलक्षणः संपन्नः ॥५२६॥१॥ तं च प्रलयज्वलनतुल्यदाहकारिणमसहमानया चेटीप्रेषणमकारि, भणिता च यथादेवी ब्रूते-प्रीतिस्त्वयि मम सम्पन्ना । भणितं च सुदर्शनेन, यदि सत्यक निर्मायमेतत् , ततो धर्मं जिनप्रज्ञप्तं परपुरुषनिवृत्तिलक्षणं कुरुष्व विशुद्ध चित्तरुचिसारम् । एवं धर्मकरणे एषा मयि प्रीतिर्यद्यस्माद् भवति सफला मच्चित्तावर्जनरूपफलवती । इतिः प्राग्वत् ॥५२७।।२॥ रागनिवेदना तया कृता, यथा-रागे निवर्तमाने शक्यते धर्मः कर्त, ततः कुरु मदुक्तमिति तेनोक्तं दोषोऽपराध एष पररामाभिगमरूपः स्वपरयो रकहेतुरिति । एवमादिधर्मदेशनया प्रतिषिद्धया तया पर्वदिवसे प्रतिमास्थितस्य स्वयमागम्योपसर्गः प्रस्तुतव्रतभङ्गफलः कर्तुमारब्धः ॥५२८॥३॥ ततो व्रताचलनात् सा राज्ञी तं प्रति प्रद्वेषं गता । ततो राज्ञो मातृस्थानेन मायाप्रधानतया कथनायां कृतायां यथाऽयं मद्गृहप्रवेशेन मामभिभवितुमिच्छति, इति राज्ञा तस्य ग्रहणं निरोधलक्षणमकारि । लब्धावृत्तान्तेन च मुक्कलीकृतः । एवं च प्रतिकूलकदर्थनप्रार्थनाभी राजपत्नीकृताभिः क्षुभितश्चलितो न धीरः ।।५२९॥४।। मुक्तमात्रे च तत्र देव्याः कमलसेनाभिधानायाः सर्पभक्षणं वृत्तम् । तेन च तस्या मन्त्रतन्त्रप्रयोगेण जीवापनं जीवनमाहितं, देशनया सम्बोधिजिनधर्मप्राप्तिलक्षणा । ततश्चैत्यभवन कारणं राज्ञा विहितं, विरमणं चैव पापादिति ।।५३०।।५।। _____ अन्नोवि य चंपाए सुदसणो सीलपालणवयम्मि । सत्यंतरेसु सुबइ एवं चिय तंपि वोच्छामि ॥१॥ सिरिवासवपुज्जपयारविंदजुगलस्स वासुपुज्जस्स । भवणपरिमंडियाए अहेसि चंपाए णयरीए ॥२॥ सिरिएरावणवाहणसमाणविहवेण संजुओ राया। दहिवाहणोत्ति जणगोत्ति विस्सुओ चंदणज्जाए ॥३॥ वीरजिणसिस्सिणीए सीसारोवियगुरूजणा ॥५०९॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy