________________
उपदेशपदा
गाथा
पृष्ठ
अनुक्रमः
गाथा १८८-८९
॥१०॥
ri
ma
विषय अज्ञानजन्यशुभापि परिणामोऽशुभ एव २९९ आज्ञाबाह्यत्वादुपशमोप्यनुपशमो मिथ्यादृशाम् एतदर्थे मण्डुकचूर्णभावना सर्वज्ञाज्ञासम्पर्कानुष्ठानयोगत: क्लेशक्षयतान्यत्राभावत्वम् अविज्ञातशास्त्राणामपि गुर्वायत्ततया लाभाप्तौ मासतुषनिदर्शनम् (२१) ३०२ मंसारनिवृत्तिकारणं धर्मस्तदवाप्तिर्गुरुकुलवासतः गुर्वाज्ञानुल्लङ्घनतः सकलगुणावाप्ति- . श्चन्द्र गुप्तोदाहरणम् विपर्यये मिथ्याभावत्वमसत्प्रवृत्तित्वादि३०६ मार्गानुसारित्व-श्रद्धानत्व-प्रज्ञापनीयस्व-क्रियापरत्व-गुणरागित्व-शक्या
विषय
रम्भयुक्तत्वादिमुनिलक्षणानि ३०८ २०१ (यथा) शक्तिमनतिक्रम्योचितप्रवृत्तिः
शुभावहा २०३-११ अत्र-आर्य महागिरि-आर्यसुहस्तिस्वामि
निदर्शनम् (प्रा० १७६) २०२-११ एषणासप्तकस्वरूपम् ।
३१० २१२ गजानपदतीर्थस्वरूपप्रस्तावे-तीर्थ-शब्द
व्यूत्पत्तिः (अतीव समीचीना) ३२६ २१३-२२० श्रीअवन्तीसुकुमाल चरितगर्भ श्रीआर्य
सुहस्तिस्वामिनरशेषवक्तव्यम् प्रा०५२ ३२६ २२१-२२ उचितप्रवृत्यर्थमुपदेशः फलादि च
२२३ स्थविरकल्पस्थानां करणीयता २२४ विना धर्मबीजं तीर्थकरसद्भावेपि न
मोक्षप्रदो धर्मः २२५ आज्ञारसिकानां धर्मबीजाधानकरणोपदेशः , धर्मबीजविवरणम्
॥१०॥
.
mr
१९७-१८ १९९-२००
mmm