SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ उपदेशपदा गाथा पृष्ठ अनुक्रमः गाथा १८८-८९ ॥१०॥ ri ma विषय अज्ञानजन्यशुभापि परिणामोऽशुभ एव २९९ आज्ञाबाह्यत्वादुपशमोप्यनुपशमो मिथ्यादृशाम् एतदर्थे मण्डुकचूर्णभावना सर्वज्ञाज्ञासम्पर्कानुष्ठानयोगत: क्लेशक्षयतान्यत्राभावत्वम् अविज्ञातशास्त्राणामपि गुर्वायत्ततया लाभाप्तौ मासतुषनिदर्शनम् (२१) ३०२ मंसारनिवृत्तिकारणं धर्मस्तदवाप्तिर्गुरुकुलवासतः गुर्वाज्ञानुल्लङ्घनतः सकलगुणावाप्ति- . श्चन्द्र गुप्तोदाहरणम् विपर्यये मिथ्याभावत्वमसत्प्रवृत्तित्वादि३०६ मार्गानुसारित्व-श्रद्धानत्व-प्रज्ञापनीयस्व-क्रियापरत्व-गुणरागित्व-शक्या विषय रम्भयुक्तत्वादिमुनिलक्षणानि ३०८ २०१ (यथा) शक्तिमनतिक्रम्योचितप्रवृत्तिः शुभावहा २०३-११ अत्र-आर्य महागिरि-आर्यसुहस्तिस्वामि निदर्शनम् (प्रा० १७६) २०२-११ एषणासप्तकस्वरूपम् । ३१० २१२ गजानपदतीर्थस्वरूपप्रस्तावे-तीर्थ-शब्द व्यूत्पत्तिः (अतीव समीचीना) ३२६ २१३-२२० श्रीअवन्तीसुकुमाल चरितगर्भ श्रीआर्य सुहस्तिस्वामिनरशेषवक्तव्यम् प्रा०५२ ३२६ २२१-२२ उचितप्रवृत्यर्थमुपदेशः फलादि च २२३ स्थविरकल्पस्थानां करणीयता २२४ विना धर्मबीजं तीर्थकरसद्भावेपि न मोक्षप्रदो धर्मः २२५ आज्ञारसिकानां धर्मबीजाधानकरणोपदेशः , धर्मबीजविवरणम् ॥१०॥ . mr १९७-१८ १९९-२०० mmm
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy