________________
गाथा
गाथा
१४५-४६
१६७-६८
१६९-७०
॥९॥
१७१
१४७
२८५
१४८ १४९
१७२-७९
५०-५९
विषय
चरणाघाते-नृप-युवकयोः २५७ ,. आमलके-मणीच–कयोश्चिबुद्धिमतोः
२५७ सर्प-चण्डकोशिकस्य (प्रा०४३) २५९ खङ्ग-श्रावकपुत्रस्य २६२ स्तूपेन्द्र-अविनीतकुलबाल
कस्य (प्रा० ९०) २६२ ॥
सुमतिविप्रस्य (प्रा० ३३) २६७
उपसंहारो बुद्धिचतुष्टयसङ्गतः २७४ "
धर्मप्राप्ती निपुणबुद्धिरावश्यिकी २७५ बुद्धिमद्विषया भक्त्यादयोपि फलप्रदाः
२७६ कल्याणमित्रतादियोगे भक्त्यादि २७६ निखलकार्योत्पत्तिः कालदिकारणजम्याकालादिकारणान्यपि समुदितानि सम्यक्त्वभाजिमिथ्यारूपाण्यन्यथा
विषय
पृष्ठ कालस्वभावनियत्यादिस्वरूपञ्च २७७ साधकबाधकतादिनिरीक्षण सम्मतिरेव २८११ इह-नारदपर्वतयोः (प्रा० २२) २८२ “परिज्ञानपूर्वककार्यप्रवृत्ती पराभवाभावत्वम् इहापि-रोहिणीवणिग् (धनश्रेष्ठि-) दृष्टान्त: (यद्भव्यायप्रव्रज्याप्रदानानन्तरं श्रावयते) (प्रा०५९) प्रकृष्टफलसाधकत्त्वानुबन्धप्रधानत्वं सोदाहरणम् निखिलधर्मस्थानेऽहिंसाप्राधान्यम् एतदवगमस्त्वागमादाप्तवचनाच्च चारित्रादिसकलधर्मानुष्ठानादिसर्वज्ञाज्ञाधीनम्
२९६ आज्ञोपयोगभावाभावत्वे दृष्टान्तद्वयी २९७ भावविशुद्धिरेव प्रमाण किमाज्ञया ?
तत्र समाधानम् २९८
१८०-८२
१६१ १६२
१८३
१८४
१८५
१८५-८६
१८७