SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 2 श्रीयकमुनि चरित्र। स्वसेवकं कोशागणिकागृहे प्रेषयामास । वेश्यागृहे गतः स नृपसेवकोऽपि चन्द्रशालायां देवांगनातुल्यरूपलावण्योपेतया तया युवत्या पण्यस्त्रिया सह सारिपाशखेलनपरं तं स्थूलभद्रं प्रणम्य विज्ञपयामास, भो स्थूलभद्र ! नंदराजा त्वां मंत्रिमुद्रांगीकरणाय समायति । इत्युक्त्वा तेन सकलमपि शकडालमंत्रिमरणस्वरूपं तस्मै निवेदितं. एवं निजजनकमरणं विज्ञाय क्षणं वज्राऽऽहत इव स्थूलभद्रो विचारशून्यो बभूव, नयनाभ्यामश्रुपातपुरस्सरं तांबूलादि परित्यज्य दुतमेव पुनः पश्चादागमनं च प्रतिश्रुत्य कोशागृहानिःसृत्य स्थूलभद्रो भूपोपांते गत्वा तं प्रणनाम । तदा राज्ञा कथितं, भो स्थूलभद्र ! अधुना त्वमेव त्वदीयजनकमंत्रिमुद्रां गृहाण । स्थूलभद्रेण प्रोक्तं-स्वामिन् ! तदर्थ किचिद्विमृश्य भवद्भ्यो विज्ञपयिष्यामि । इत्युक्त्वा स्थूलभद्रो राजसभाया विनिर्गत्य निकटस्थाऽशोकवाटिकायां प्रविश्येति निजहदि दथ्यौ-जानाम्यमात्यमुद्रेयं । पितुर्मारणवैरिणी॥ तत्त्यागादधुनात्राहं । पश्याम्यस्या विडंबनां ॥१॥हो शौचसखे विवेकभगवन् वैराग्यभूमीधव। त्वं मातः करुणे क्षमे भगवति ब्रीडासखि श्रूयतां ॥ यूयं तावदनुक्रमागततया सर्वाणि बंधून्यपि । त्यक्त्वा मामिह यौवनेतिगहने क्व प्रेषितानि ध्रुवं ॥२॥ इहानुभूयते दौ-रम्यक्षं च निरीक्ष्यते ॥ राजा न मित्रतां याति । याति चेत्प्रलयस्तदा ॥३॥ नादास्ये नृपतेर्मुद्रां । प्रान्ते परिभवप्रदां ॥ जिनेंद्रस्य ग्रहीष्यामि । महोदयनिबन्धनां ॥४॥ स्थानं इहानुभूयात भागततया सर्वाणि वायभूमीयवालातत्यागादधुना lloll
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy