________________
श्रीजैन कथासंग्रहः
॥२॥
****
बभूवतुः. यक्षा १, यक्षदत्ता २, भूता ३, भूतदत्ता ४, सेणा ५, वेणा ६, रेणा ७, भिधाः सप्त पुत्र्यश्च तयोर्बभूवुः, ताः सर्वा अपि महाप्रज्ञावत्य आसन्. तासु प्रथमाया एकवारश्रुतं किमपि शास्त्रं स्मृतिपथे समायाति, द्वितीयायाश्च द्विवारं, एवं क्रमेण सप्तम्याः सप्तवारश्रुतं शास्त्रं स्मृतिपथे समायाति यतःविद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ॥ विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ १ ॥ तत्र नगरे कोशाऽभिधाना एका वारांगनाभूत्, सा च स्वकीयातीवरूपश्रिया सुरांगनामपि जिगाय । तस्यां वेश्यायामासक्तः शकडालमंत्रिबृहत्सुतः स्थूलभद्रस्तदीयगृहे एव द्वादशवर्षाणि तस्थौ । तदाऽऽसक्तेन च तेन बहु धनं व्ययीकृतं. यतः - क्षत्राणां हयशस्त्रबंदिषु भवेद् द्रव्यव्ययः प्रायशो । भूमध्ये कृपणात्मनां व्यसनिनां स्त्रीद्यूतचौर्योद्यमैः । शृंगारे पणयोषितां च वणिजां पापे कृषौ क्षेत्रिणां । पापानां मधुमांसयोः
सुकृतिनां धर्मोपकारोत्सवे ॥ १॥ ततो विशेषतो भूपतेः श्रीयको विश्वासभाजनमजनि, अतो राज्ञा स एव निजांगरक्षाकरो व्यधीयत । इतस्तस्मिन्नेव नगरे शीघ्रकवित्वप्रतिभायुतो वररुचिनामा विद्वान् ब्राह्मणो वसति स्म । सोऽहर्निशं धनप्राप्तिवाञ्छया अष्टोत्तरशतनव्यकाव्यानि रचयित्वा नंदभूपाय प्राभृतीकुरुते, परं जैनधर्मपराङ्मुखं तं विप्रं मिथ्यात्विनं मत्वा शकडालो मंत्री नंदभूपतेरग्रे तत्काव्यप्रशंसां न क
********
॥ श्रीयकमुनि
चरित्रं ।
॥२॥