SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥१॥ **** ॥ अर्हम् ॥ श्री शंखेश्वर पार्श्वनाथाय नम : । ॥ श्री प्रेम-भुवनभानु-पद्म- हेमचंद्र सद्गुरुभ्यो नमः ॥ (श्रीशुभशील गणिविरचितं) ॥ अथ श्रीयकमुनिचरित्रं ॥ बलेन कार्यमाणोऽपि । तपःकर्म पुमान् स्फुटं ॥ लभते स्वर्गसौख्यानि । द्रुतं श्रीयकवत् स्फुटं ॥ १ ॥ पाटलिपुत्राभिधे नगरे अनेक - जिनेंद्रमंदिरसुंदरे नवमो नंदाख्यो भूपो राज्यं करोति स्म । तस्य कल्पकवंशावतंसः शकडालनामा महामात्योऽभूत् । तस्य मंत्रिणश्च लक्ष्मीवत्यभिधाना पल्यासीत् । तौ द्वावपि च दंपती जिनधर्मे स्थिरचित्तावास्तां । यतः - कुले जन्मापरोगत्वं । सौभाग्यं सौख्यमद्भुतं ॥ लक्ष्मीरायुर्यशोविद्या । हृद्या रामास्तुरंगमाः ॥ १ ॥ मातंगा जनलक्षैश्च । परिचर्यायुतं तथा । चक्रिशक्रेश्वरत्वं च । धर्मादेव हि देहिनां ॥ २ ॥ क्रमात्तयोः पुष्पदंततुल्यौ स्थूलभद्रश्रीयकाभिधौ सुतौ **** ******* । श्रीयकमुनि चरित्रं । ॥१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy