SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीकयवनाचरित्रम्। ॥३३॥ SIM कदाचित्कनकसूत्रं दृषदि संस्थाप्य स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तैः राजपुरुषस्तत्र कोटरे दृश्यमानः कृष्णसर्पो व्यापादितः । अतोऽहं ब्रवीमि उपायेन हि यत्कुर्यादित्यादि। तदनन्तरमभयकुमार एकं रमणीयतमं भवनं सुसजितं कारयित्वा तन्मध्ये समुचितासने कयवनाशाहस्यानुरूपां मनोहरां मूर्ति संस्थाप्य सर्वत्रनगरे पटहं वादितवान्-यदयं चतुर्वदनो महावीरः । साक्षाच्चिन्तामणिरिव सकलमनोवाञ्छितं ददाति, अतः सर्वरेवाऽऽबालवृद्धस्त्रीपुरुषैरत्रागत्य द्रष्टव्यः। तदैकं प्रत्यक्षफलदातृत्वं तत्रापि राजशासनमिति सकला अपि बालवृद्धस्त्रीपुरुषास्तत्रागमाऽऽगमौ कत्तुं लग्राः । तस्मिन्नवसरे प्रागेवाभयकुमार. कयवनाशाहच तत्रागत्योपाविशताम् । क्रमिकागताँल्लोकान्प्रेक्षमाणः कयवनाशाहः प्रथमं तां वृद्धां, तदनु ताश्चतस्रः कान्ता: ससुताः सम्प्रेक्ष्य समुपलक्षयाम्बभूव, परमेताः किमपि नाऽभाषिष्ट, मौनमेव शिवाय । ता अपि तां मूर्तिमालोक्य किञ्चिद्विहस्यौदास्यमापेदिरे । तत्रैवावसरे ते चत्वारः सूनव आलोक्य समाश्लिष्यन्तः पिताजी पिताजीति जल्पन्तस्तदीयं वसनमाक्रष्टुं प्रारेभिरे । तत्रैकोऽवक्-तात ! अव किमभवत्, येन न भाषसे न वा हससि ? द्वितीयो जगाद-पितः ! पुरा त्वं क्षणमपि निजोत्सङ्गान्मां नो पृथक् कुर्वीथाः एतावन्ति AAAA ॥३३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy