SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः श्रीकयवत्राचरित्रम्। . ॥२२॥ इत्थं स्त्रीद्वयमाभाष्य सायकाले सगेहाच्चचाल तत्रावसरे स्त्रीभ्यां भणितः-प्राणनाथ ! याहि इति निगदितुं जिह्वा कथमपि नोत्तिष्ठति, परमेतर्हि माङ्गलिकेऽवसरेऽपशकुनं माभूदिति तदपि सुखेनैव जल्पाव:-इदानीमानन्दजातमपि नयनजलममङ्गलमिति भिया तदपि नैव मुञ्चावः । केवलमेष एवाऽऽन्तरहर्षोद्गारो विलसति, यद् भवान् कुशलीभवन् निजेष्टसिद्धिं विधाय तूर्णमत्रागत्यावामाहादयतु, शासनदेवताश्च ते पन्थानं सुखमयं कुर्वन्तु विघ्नांश्च निघ्नन्तु, देशान्तरे च सदैव सावधानेन त्वया स्थातव्यम्, मनागपि मदर्थमुन्मना मा भूः, गृहाद्यर्थमपि चिन्ता नो कार्या, आवां जात्वपि मा विस्मार्षीः । जाने तदेतत्साक्षाल्लक्ष्मीसरस्वत्योराशिषमिव मन्वानः कञ्चनाऽननुभूतमेवानन्दमियाय, अत एव प्रमुदितोऽसौ कयवना तदानन्दकल्लोलितस्तत: प्रययौ। . पोतच प्रभाते यास्यति निशायां कचित्स्थित्वा विश्रान्तिः कार्येति धिया नगराद् बहिरेकत्र देवालये प्राविशत् । तत्र चैको भग्नप्रायो मञ्चको जीर्णतरा कन्था च प्रैक्षि, ततस्तामेव कन्था मञ्चकोपरि संस्थाप्य सुष्वाप । अथाऽसौ सुखसुप्तः स्वप्ने गृहलीला व्यापारचालोकमान आसीत् । अथार्धरात्रे परितस्तमिस्रनिचये प्रसृते सकलेषु मनुष्येषु निद्रादेव्या उत्सङ्गे प्रसुप्तेषु विलुप्तलोकाऽऽरवेऽतिभीतिप्रदे मध्यरात्रिसमये किञ्चिदूरे समागच्छन्तीः पञ्चस्त्रियः प्रेक्षाचक्रे, तत्रैका करे दीपं दधानाऽऽसीत् । इतस्ततः ॥२२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy