SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीकयवत्राचरित्रम्। ॥२०॥ नैव कामये। इत्थं कयवनां जिहासन्त्या तयाकया सह पौनःपुन्येन सा देवदत्ता कलहायमानाऽऽसीत् । यदाऽसौ वृद्धोक्तं नैव चक्रे तदा साऽका तनिष्काशनोपायं शोचन्ती प्रान्ते चैकस्मिन् दिवसे कयवनां परुषमेवमाचचक्षे- अरे ! कीदृशोऽसौ निस्त्रपो मनागप्यस्य शरीरे लजा नोदेति । हहो ! मातापित्रोर्मृत्यौ सत्यामप्यसौ स्वगेहमेतुं नेहते, ईदृशस्य पशुकल्पस्य जन्मना केवलं क्षितिरेव भाराक्रान्ता बोभवीति । इति दुःसहां कटूक्तिं समाकर्ण्य तत्कालमेव स्वगेहम्प्रत्यचालीत्सः । निर्याते चामुष्मिन् सर्वमेतद्विदित्वा चेखिद्यमाना सा देवांग अकार्य भृशञ्चुकोप । इतश्चाऽसौ निजप्रेयस्या जयश्रिया साकं यावदालपति तावत्सर्वाऽऽभरणमण्डिता काचिदेकाऽबला तत्रागत्य पुरतस्तस्थौ, अभ्यधाच्चप्राणेश ! शशाङ्क विना चन्द्रिका चेत्तिष्ठेत्तर्हि त्वां विनाऽहमपि तिष्ठेयम् । त्वञ्च मां सुखेनाऽत्याक्षीः, अहन्तु भवन्तं प्राणनाथं नैव त्यजामि, यावजीवं तत्रभवतो स्थास्यामि, दासीभूयैव अभ्यर्थये चैतदेव यत्पुनरोऽप्येवं मा त्याक्षीः । अये सुज्ञाः! सा देवदत्ता अकया सह कलहं विधाय कयवनांप्रेयांसमपश्यन्ती तदालयं वनमिव दुःखदमवगच्छन्ती सारभूतान्याभरणानि महार्हाणि वसनानि च लात्वा कयवन्नासदनमागात् । तत्रागत्य कुड्मलीकृत्य च पाणी निधाय च तदने तान्याभरणानि न्यगादीदेवम्जीवितेश ! एतानि पुरा त्वयैव दत्तानि, अग्रेऽपि सह देहेन चैषां स्वामी त्वमेवाऽसि, अत एतानि ॥२०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy