SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीकयवनाचरित्रम्। कथासंग्रहः ॥८॥ इत्थं धनदत्तेन प्रतिबोधितापि सा वसुमती निजाग्रहं न तत्याज किन्तु रोष एवाऽधिववृधे, ततः कोपाऽऽटोपादवादीत् स्वामिन् ! किमिदं ब्रवीषि ? कः पुमान् सत्याममितलक्ष्म्यां त्वमिव विषयविमुखं युवानमुपेक्षेत तदुपायं वा न कुर्वीत, किमेतदर्थमेव सुचिरं पुत्रमचीकमथा- ? हा हा !!! दिवानिशं नवोढा कामिनी गृहे रोरुद्यते, पुत्रस्तु यौवन एव वैराग्यं नीतः कथमेतन्मे धैर्य नो विलुम्पेत् ? अतः कयवन्नापुत्रं विलासिजनसङ्गत्यां क्षिप, यथाऽऽशु व्यवहारे नैपुण्यमाप्नुयात्। ' इत्थं पल्या अत्याग्रहादसौ धनदत्तो विज्ञोऽप्यज्ञ इव तथा कर्तुमुरीकृतवान् । ततः श्रेष्ठी निजपुत्रसमानवयसो यूनः पुंसो विलासिनः कतिपयानाकार्य शिक्षयामास-भोः ! यथाऽसौ कयवन्ना विषयसेवने पटीयान् भवेत्तथा भवन्तो यतन्ताम् । ततस्ते विषयविलासिनः श्रेष्ठिनः पार्थात्प्रचुर धनमादाय प्रथमं वसन्तोत्सवे श्रेष्ठिनः पुत्रमानिन्यिरे । तत्रानेकतरुण्यस्तनुश्रियाऽप्सरस इव भासमाना अनङ्गमपि साङ्गं विदधाना मुनीनामपि मनांस्यधीराणि कुर्वत्यः सरागं गायन्ति स्म । यद्यपि श्रेष्ठिनः पुत्रः प्राक् कदापीदृशीं कामिनीजनलीलां नो प्रेक्षाञ्चक्रिवान्, तथाऽपि संसर्गतस्तत्कालमेव मनसि चाञ्चल्यमध्यगच्छत् । ततस्ते तासां सङ्गीतस्थाने तं नीतवन्तः। तत्र तासां नाट्यं तारुण्यमद्भुतं लावण्यं NA ॥८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy