SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ AR श्रीजैन कथासंग्रहः श्रीकयवनाचरित्रम्। ॥६॥ किममङ्गलमजायत, येनेदृशं विच्छायं वदनं दधासि ? त्वामीदृशी प्रेक्ष्य महान्मे संशयो जायते, अतः सत्वरं मनोगतं दुःखकारणमाचक्ष्व। इत्थं पत्युर्भाषितं श्रुत्वा पुनः शोकव्याकुलतामधिगता सती भृशं रुदती धैर्यमालम्ब्य साऽवदत्प्रियतम ! गृहे वधूः सदैव दुःखं भुङ्क्ते, तत्किं नो जानासि ? यद्यपि तद्विजानतस्ते तद्विषये यन्निगदामि तत्पिष्टपेषणमेव भवति, परन्तु तदसह्यं कष्टमेव निगदितुं भृशं प्रेरयति । यद्यपि मादृशी बुद्धिविकला स्त्रीजातीया भवादृशं मतिमन्तं किमप्युपदिशेदिति नैव घटते तथापि गत्यन्तरमलभमानया मया वक्तव्यमेव, नो चेन्महती हानिः संभविष्यति । स्वामिन् ! पश्य पश्य आवयोरेक एव चरमे वयसि सूनुरुत्पेदे, समृद्धिस्तु भूयसी वर्त्तते, परन्तु पुत्रस्य कौशल्यं व्यवहारे विषये वा मनागपि नैव विलोक्यते, दिवानिशं वैराग्यशास्त्रमेव त्यागीव भावयते । यदि तदेव योग्यं मनुषे तहि रम्भोपमया कन्यया सह तदुद्वाहः कथमकारि ? मया तु वध्वा ईदृशं दुःखं सोढुं नैव शंक्यते । तत्र भवतापि व्यवहारनिपुणेन तदुपेक्षणं नैव कर्त्तव्यम्, अतोऽहं प्रार्थये यथाऽऽशु कयवन्ना सांसारिके व्यवहारे मनो ददीत तथा प्रयतस्व । अत्राऽऽलस्यं माऽगाः, यथा च वधूट्यां पत्न्यामनुरज्येत्तथाऽह्राय' विधातव्यम्। ॥६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy