SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीकयवत्राचरित्रम्। ॥२॥ महोत्सवं नानाविध वितन्वान: पदिनानि बहूनि दानानि च ददानः प्रमोदभरः श्रेष्ठी द्वादशेऽहनिजातस्य सूनोर्महता महेन कयवनेति नाम व्यधात् । तस्य पुत्रस्य ललाटफलके काचिंदद्भुतैव भाग्यरेखा दीप्यमानाऽऽसीत् । एष बाल: सितदले पीयूषमयूख इव ववृधे । पञ्चमे वर्षे पित्रा लेखनशालायां प्रवेशितः। अल्पीयसा कालेनैव स सर्वासु विद्यासु नैपुण्यमीयिवान् । अयं खलु प्रत्यहं विद्याविनोदेनैव कालं गमयन् मातापित्रोर्मानसमाह्नादयन् मनसा चानवरतं शुभं भावयन् वैराग्यवासनाप्रवाह एव निमजन्नासीत् । व्यावहारिक-लौकिककृत्ये तु स्तोकमपि तन्मनो नो लगति स्म । केवलं साहित्यचर्चातदभ्यासयोरेव सुखममन्यत । यदुक्तम् - काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा॥१॥ततोऽनेन कुलजारम्भोपमा सकलकलाकुशला नाम्ना जयश्रीमहामहेन पित्रा परिणायिता, परमेतस्यां तारुण्यपूर्णायामपि मनोवृत्तिर्मनागपि तेन नाऽदायि, केवलमात्मीयवैराग्यवासनाया विघातिनीत्येव मेने । अत एव कदापि तां जयश्रियं प्रेमभरेण रहसि नाऽऽश्लिक्षत्रो लुलोके, नवा किमपि जजल्प मन्मथराजधानी जयश्रीस्तु प्राणनाथमात्मसात्कत्तुकामा नवरतकटाक्षेक्षणसस्मितमधुरालापादिहावभावान् वितन्वानाऽऽसीत्, परमेतस्याः सकलोऽप्युपाय ऊपरभूमौ बीजवाप इव बभूव । ततः सा सर्वमेतन्निज़बूं निगदितुमैषीत् । यद्यपि लोके कियती श्वश्रूः .. ॥२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy