________________
श्रीजन
कथासंग्रहः
॥४१॥
批號 維批號
20030030 30 30 30 30 30 25
001 2001 200 500 300-300 500 500 300 300 3500 300 300 385
30 300 300 300 300 300 300-3
देवकुमारोऽपि, प्रस्तावे तै: प्रवेशितः । स धृष्टत्वमवष्टभ्य, प्रविष्टः कष्टवर्जितः ॥ ५०६ ॥ प्रणम्य प्रस्थिते बालं, प्राह सर्वसहाप्रभुः' । तव तातो भवत्येष ? स प्राह सुतरामिति ।। ५०७ ॥ विस्मित नृपो देवकुमारं प्राह किं तव । इदं विलसितं ? तेन, प्रोचे देव ! सुनिश्चितम् ।। ५०८ ।। तस्य बुद्धिप्रपञ्चेन, राजा रञ्जितमानसः । प्राहाऽभयं तवाऽऽख्याहि, कथं पादास्त्वया 'चिताः ? ॥ ५०० ॥ कथं वा सुत एव त्वा-मीक्षयते नाऽपरो जनः ? । पद्मश्रिया तव कृते, कथं वा याचितोऽभयम् ? ॥ ५१० ॥ सोऽथ व्यजिज्ञपत् सन्ति तथैव मणिपादकाः । कृत्वा प्रसादं देवस्तानक्षतानाददातु तत् ।। ५११ ।। अभिमानवशेनैव, सर्वमेतन्मया कृतम् । दुष्करं न पुनर्द्रव्य-लालसेन मनागपि ।। ५१२ ।। पुत्र एवेक्षय तु तत्रैव ! कारणम् । गुटिकामन्त्रमाहात्म्य-मिदमीदृशमेव यत् ।। ५१३ ।। तया त्वभयदानं यत्, ययाचे मम हेतवे । डिम्भसम्भूतिसम्भूतः, प्रतिबन्धोऽत्र कारणम् ।। ५१४ ।। तया न रुचिरं चक्रे त्वभयं याचमानया । यतो न कोऽपि शक्नोति कर्त्तुं मम पराभवम् ।। ५१५ ।। स विद्युद्वदथाऽदृश्यो दृश्योऽप्यजनि चक्षुषाम् । मतिव्यक्त्या च शक्त्या च तस्य राजाऽतिरञ्जितः ॥ ५९६ ॥ पञ्चमन्त्रिशतीमुख्यं तं व्यधान्मुदितश्च सः । पद्मश्रीरपि सन्तुष्टा, पूर्णया स्वप्रतिज्ञया ।। ५१७ । असाध्यान्यपि कार्याणि,
१ राजा: । २ स्थगिता: ।
22
SE SE HE
BHET MERE
HERE
ME SEE
BOE BON 30 30 30 30 30 30 30 30 30 30 300 300 300 300 300 300 300 255 300 300 300
॥ श्रीदेवकुमार
चरित्रम् ॥
॥४१॥