________________
श्रीजैन कथासंग्रहः
श्रीदेवकुमार चरित्रम्॥
16
॥३२॥
SALAT
ध्यायतः सतः। दिनाः परशुरामस्य, यान्ति स्तुत्यस्य गोचरैः ।।३९४ ॥स्वेषु कार्येषु सीदन्ति, महान्तोऽपि शशी यतः। विश्वं धवलयेद्विश्वं स्वकं हन्तुंनतु क्षमः ॥ ३९५ ॥ नृपस्तु छिद्रमाधातुं, तदाऽऽभरणलोभतः । तदहिर्यानमार्गेषु, मुद्रारत्नाद्यमोचयत् ।। ३९६ ॥ भृत्यान् सप्रत्ययानत्र, कार्येऽनार्यान्ययोजयत् । स तु धूलिवदुल्लङ्घ्य, तद्याति स्म मुनीन्द्रवत् ॥ ३९७ ॥ भृत्यैरेत्य यथादृष्टे, कथिते मेदिनीपतिः । स्वयमाह्वययन्मन्त्रि-पुत्रं चित्रं दधद् हदि ॥ ३९८ ॥ भूषणेन समं तेनाऽङ्गलग्नं भूषणं निजम् । प्रीतः प्रयच्छति स्मास्य, गुणैः को वा न गृह्यत?॥ ३९९ ॥ यतः -अदत्तं नाऽऽदत्ते कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले। विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे-विनीतं विद्येव त्रिदिवशिवलक्ष्मी जति तम् ॥ ४०० ॥ अथ मन्त्रिणमाकार्य, द्रव्यकोटिः प्रदापिता । तस्याप्यमितसन्मानं, मन्त्रिणा बहुधा ददे॥ ४०१॥ तुष्टं तं पृथिवीनाथः, प्रशशंस च संसदि। भवादृशेषु मत्येषु वसत्सु वसुधातले॥ ४०२ ॥ 'भोगभर्ता दधात्यु:-मुदे-त्यऽस्तमितो रविः । वार्द्धिनोंज्झति मर्यादां काले वर्षन्ति वारिदाः॥ ४०३॥ अद्याऽपि च प्रवर्त्तन्ते, सत्यशौचादयो गुणाः। नृपं परशुरामोऽथ, नत्वाऽगान्मन्दिरं मुदा॥ ४०४॥॥ त्रिभिर्विशेषकम् ॥ श्रेष्ठिनं जयदेवं चा-ऽऽपृच्छय प्रेम्णा सुसार्थगः । १शेषः।
HE
॥३२॥
H