SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम्॥ ॥३१॥ त्वं ततस्तव । को दण्डो ? मन्त्रिभूः प्राह, यः प्रभोः प्रतिभासते ॥ ३८२ ।। अथाग्रे भूमिपालस्य, * मन्त्रिणोर्विनिविष्टयोः । मिलितेषु प्रधानेषु, पौरेष्वपि च कौतुकात् ।। ३८३ ॥ उवाच परशुराम उभावपि हि मन्त्रिणौ । मयाऽनयाध्वा यश्चक्रे, प्रमाणं युवयोः स यत् ? ॥ ३८४ ॥ ताभ्यामेवमिति प्रोक्ते, मन्त्रिपुत्रोऽवदयुवाम् । तर्हि वाचात्रयं दत्तां, मुदितौ ददतुश्च तौ ॥ ३८५ ॥ ततः कलशमानाय्य, न्यायवर्त्मस्थितोऽवदत् । मुखेन कलशस्याऽस्य, प्रविश्य सहसाऽपि यः ॥ ३८६ ॥ कोऽपि नियति नालेन, स सत्योऽपरथाऽपरः । अथाऽकरोत्तथा यक्षो, रभसा दिव्यशक्तितः ॥ ३८७ ॥ अब्रवीत्परशुरामो, न सत्योऽयं यथा नृणाम् । शक्तिरेषा न तल्लेख-योनिरेष प्रखेलति ॥ ३८८ ॥ मत्वा कलितमात्मानं, मत्या तेन मनीषिणा । यक्षो विलक्षो वेगेन, गतस्तस्माददर्शनम् ॥ ३८९ ॥ मन्त्री मुदा ददानोऽथ, द्रव्यकोटिं महीभुजा । निषिद्धो दुष्टचित्तेन, जगाद चेदृशं स्फुटम् ॥ ३९० ॥ इन्द्रजालमिदं सर्वमयं कोकुटिको व्यधात् । देशान्तरीयपुरुषा महाधूर्ता भवन्ति यत् ॥ ३९१ ॥ चित्ते पुनर्धराधीशः, चमत्कारमधारयत् । तदाऽऽभरणलोभान्ध-तयैवोन्मार्गगः पुनः ।। ३९२ ।। विमना दुश्चरित्रेण, धात्रीभर्तुर्जनोऽखिलः । समं परशुरामेणोज्वलास्येन ययौ गृहान् ॥ ३९३ ॥ भूषणद्रव्यलाभानामुपायं देवयोनिः । र दाम्भिकः। - - ॥३१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy