SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३०॥ -------SELEC 10-300 500 500 500 500 500 300 3500 300 3500 300 3500 500 500 500 500 500 500 300 300 300 1 द्वारीत्थं तुमुले जाते, चेर्टी सर्वाङ्गसुन्दरी । प्राह रे ! किमिदं साऽथ तं वृत्तान्तमचीकथत् ।। ३६९ ।। मन्त्रिपल्यथ शृङ्गारं, पल्यङ्केन सहाऽमुचत् । डूचे च सम्यग् विज्ञानं, विना ब्रह्मव्रतं मम ॥ ३७० ॥ विलक्ष्यो गुह्यकस्तस्याः, पश्यन्नास्यमवास्थित । मन्त्री दध्यावहो किञ्चि दचिन्त्यमिदमापतत् ॥ ३७१ ॥ प्रातः किञ्चित्प्रतीकारं, कर्त्तास्मीति विचिन्त्य सः । विविक्तेऽगाद्गृहे तस्य, निःशब्दमिव साऽवदत् ॥ ३७२।। प्रातर्द्वाःस्थाय सङ्केतं दत्त्वा द्वारं पिधाय च । यक्षो राजकुलं यातो नृपं नत्वा न्यविक्षत ।। ३७३ ।। करणस्थेऽत्र मन्त्री स्वे, प्रवेशं नाऽऽप वेश्मनि । यक्षप्रख्यातसङ्केतं सङ्गमी भावताडितः ॥ ३७४ ॥ ययी करणमद्राक्षी-न्मूर्तिवेषपरिच्छदैः । तं स्वतुल्यं जनो मन्त्रि-युग्मं वीक्ष्य च विस्मितः ॥ ३७५ ॥ विवदानौ चतौ यातावुपभूपं जनोऽपि च । सत्योऽहमनृतस्त्वेष, इति द्वावपि चोचतुः ॥ ३७६ ।। नृपपृष्टरहस्यानि कथयामासतुश्च तो शुद्धौ द्वावपि दीव्येतां, सत्यदैवतशक्तितः ॥ ३७७ ॥ यक्षस्य क्रीडामात्रं तत् सर्वहानिस्तु मन्त्रिणः । ततः स नगरस्याऽन्तः, पटहेनेत्यघोषयत् ॥ ३७८ ॥ यः कश्चिदपनयति, विसंवादमिमं सुधीः । द्रव्यकोटीमहं तस्यो पनयामि नयाग्रिमः ।। ३७९ ।। वाद्यमानं च पटहं, मन्त्रिपुत्रस्तमस्पृशत् । स मन्त्रिणमुपागाच्च, निन्ये तेनोपभूपतिम् ॥ ३८० ॥ सत्यमन्त्री नृपस्याख्यदेवाऽयमपनेष्यति । विसंवादमथ प्राह, नृपो भूषणलोभभृत् ॥ ३८९ ॥ न चेत् प्रतिज्ञानिर्वाहं, करोषि 就鐡|鐡溉|職 30303003005001001 0 雞雞 新手 SEE 30 300 300 300 300 300 30 30 30 30 3000 3000 3000 2300 300 300 300 300 300 3000 200 0 300 30 10 1 0 ॥ श्रीदेवकुमार चरित्रम् ॥ ॥३०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy