SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीदेवकुमार चरित्रम्॥ ॥२८॥ aa कलामात्र-लीलया कामलीलया ॥ ३४ ॥ अन्यदा पर्वणि क्वापि, नद्यां सपरिवारिका । स्नातुं वाहनमारूडा, गता सर्वाङ्गसुन्दरी ॥ ३४५ ॥ तस्यामन्तःप्रविष्टायां, जितानि मुखशोभया। निःश्रीकानि कमलानि, ममजुर्लजया जले ॥ ३४६ ॥ कृतस्नानाऽथ सवनोत्तीर्णा सा श्रीरिवाऽशुभत् । 'तलिनैकवसनभृत् शोषयन्ती कचोच्चयम् ॥ ३४७ ॥ किकिल्लिमूले किङ्किलि-पल्लवाभकरद्वयम् । अद्राक्षीचक्ष एकस्तां, तद्रूपेण हि मोहितः॥ ३४८॥ दध्यावहो अहो रूपं, मुनीनामपि मानसम् । हृत्वा मन्येऽनयाऽनको, ग्रहीष्यति जयध्वजम् ॥ ३४९॥ तदाऽभविष्यद्योषा, लावण्यामृतवाहिनी। हरनेत्राग्निना नूनं, ततो नाऽयक्ष्यत स्मरः ॥३५०॥ स एव देवः समुदा-नया यः कोऽपिमानितः। मादृशानामपुण्यानां, जातिमात्रेण देवता ।। ३५१ ॥ कथं मे भाविनी सेयं, हरामि यदि तद् ध्रुवम् । प्राग्भर्तृविरहक्लेशान समीक्षितसाधिका-॥३५२॥ प्रत्यक्षीभूय मधुरवाक्यैरनुनयामि चेत् । ततोऽपि नानुकूला मे, सतीत्वनटिता भवेत् ॥ ३५३ ॥ इत्थं विचिन्तयत्यस्मिन्त्रसौ सपरिवारिका । गता निजगृहं यक्ष-स्तूपायांश्चिन्तयत्यलम् ॥ ३५४ ॥ सन्भ्यायामन्यदा मन्त्री, गतो नृपतिमन्दिरे । राजकार्याचिरं तस्थौ नाऽऽगादवसरे निजे ॥३५५ ॥ तं मत्वाऽवसरं दिव्य-शक्त्या यक्षो विधाय च । रूपं परिच्छदं वेष-ममात्यस्याऽविशद्गृहे १ सजलोत्तीर्णा । २ सूक्ष्मैकवसनभृत् । ######群群基 BRRRRRRI Wiatainainainaiaai Iરટા
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy