________________
IEEE
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ।।
॥२४॥
iswalBEISEX
रूक्षाक्षरमदोऽवदत् ।। २९२ ॥ त्वं रे ! पुत्रच्छलात्कालः, कलितोऽसि कुलस्य नः । विधेयविधिना राजा, प्रसाद्यो हि कथं मया ? ॥ २९३ ।। कोऽस्माकं मार्यमाणानां, परित्राणं करिष्यति । तत्त्वं धूम इवाऽपुण्य-काष्टोत्थः श्यामताकरः ।। २९४ ॥ इति निर्भर्त्सयन् मन्त्री, प्रधानैरिति भाषितः। अन्तरौर्वोऽपि शीतत्वं, न जहाति महाम्बुधिः ॥ २९५ ॥ विभाव्य ताः च मानार्थ-हानिसन्तापवञ्चनाः । दुश्चरित्राणि धाम्नश्च, मतिमान्न प्रकाशयेत् ॥ २९६ ।। तच्चैतत्परशुरामेण, हारितं भूषणं तथा । तत्किं युष्माभिरप्यात्मगरिमा हार्यतेऽधुना? ॥ २९७ ।। ततोऽमात्योऽभजन्मौनं, सुतश्चित्ते त्वचिन्तयत् । गुणोऽपि मम तातस्य चित्ते दोषतयाऽविशत् ।। २९८ ॥ तत्तेजःखण्डने स्थातुं, न मे युक्तं रवेरिव । ध्यात्वेति निर्ययावर्द्ध-रात्रे गात्रेण केवलम् ॥ २९९ ॥ गतश्चोत्तरदेशस्थ-मिन्द्रप्रस्थाभिधं पुरम् । तत्राऽऽरामे च परशुरामो विश्राममादधे॥३००॥ तत्र धर्मयशोनाम्नो, मुनेर्गुणयुतस्य सः। शृणोति स्म स्वमाधुर्य-जितवीणास्वरं स्वरम् ॥ ३०१ ॥ तं नत्वा देशनां श्रुत्वा-ऽदत्तादानाद्विरम्य सः । कृतार्थं मन्यमानः स्वमिन्द्रप्रस्थान्तराऽऽगमत् ॥ ३०२ ॥ श्रेष्ठिना जयदेवेन, प्रधानेन पुरान्तरा । चक्रे स च परिचयं, रञ्जितस्तद्गुणैरयम् ॥ ३०३ ॥ यत: स्थानादपि भ्रष्टा, गुणवन्तो नृपैरपि । उह्यन्ते शिरसा पश्य, मणयो रोहणादिव॥ ३०४ ॥ पूगीफलं च पत्राणि, नालिकेरतुरङ्गमाः । स्थानभ्रष्टाश्च शोभन्ते, सिंहा: सत्पुरुषा
alanianianiuminaintaintainsinatantamins
BREIN 2010 MER
॥२४॥