SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः MIN ॥श्रीदेवकुमार चरित्रम् ॥ ॥२२॥ कथ्यतां नाम, टिम्बराज इतीरिते। तैः परे प्राहुरेतन्त्र, सत्यं नामाऽच तेऽवदन् ॥ २६७ ॥ तेनेति कथितं 'नोग्रेऽथैकेनैकः समाहतः । लकुटेनाथ पूच्चक्रुर्हा हन्यन्ते द्विजा इति ॥ २६८ ॥ मिलितोऽथ जनोऽज्ञाततत्त्व: प्रोवाच मारकान् । वराकाः किमु जानन्ति, जनुषान्धा इमे द्विजाः ? ॥ २६९ ॥ चौरक्रुधाऽन्धान घ्नन्तो, माऽऽभानकं कुरुताऽमृषा । कोल: खादति निष्पावान्, भज्यते 'पटुकाननम् ।। २७० ।। कथञ्चित्पुरलोकेन, तेऽन्धा विप्रा विमोचिताः । तलारक्षः प्रगे राज्ञोऽग्रेऽथ वृत्तान्तमाख्यत् ॥ २७१ ॥ नृपः कूर्चे करं कृत्वा, प्राह तातोदैहिकम् । स्तेनेन निखिलं चक्रे, स्वप्रतिज्ञा च पूरिता ॥ २७२ ।। अथाऽऽह दत्तजो देव ! मतिर्विजयते नृणाम् । तया हीनो महीनाथोऽक्षौहिणीमपि हारयेत् ॥ २७३ ॥ सदस्यथ नृपः पश्यन् सामन्ताद्यानवाखान् । विलक्षो वारवध्वोचे, चादास्येऽहं मलिम्लुचम् ॥ २७४ ।। सा तुर्य पादमादाय, गतौकोऽकामभाषत । ग्राह्यो ना ग्रहणे यच्छन्, रानपादं परो न तु ॥ २७५ ॥ ततो ग्रहणकं दातुमेतानां सा मणीमयम् । नृणामदर्शयत्पाद, विनैतं ग्रहणं न हि ॥ २७६ ॥ यावद्देवकुमारस्तु, पथ्येति नृपमन्दिरात् । तावदाकर्णयत्साधु-देशनास्वरमुद्वरम् ॥ २७॥स प्रविश्याऽऽश्रयस्यान्तर्दिश्यमानां च सूरिभिः । भव्यानां पुरतोऽश्रौषीत्कथां चौर्यविवर्जने ॥२७८॥ तथाहि काम्पील्यपुरे, नृपश्चक्रेश्वराधिपः १ नोग्रेनः अग्रे। २ चोलाधान्य। ३ गोवत्समुखं । RECEIRRIGEET RROR M ॥२२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy