SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम्॥ ॥१९॥ 群群群群排非非非非非非非非 MININNERRRRRIANRNINNNNN ग्रामग्रामात्समागत्य, सायमुत्तीर्य चापगाम् । प्रलम्बमुक्तामालेन, तेनात्मा प्रकटीकृतः ॥ २२९ ॥ तां वीक्ष्य पत्तयस्तस्य, प्रभोराख्यत्स चादिशत् । इहाऽऽनयत तां वीक्ष्य, तलारक्षोऽवदन्मुदा ॥ २३०॥ महोत्सवमयी रात्रि विनी मे त्वदागमात् । कथं स्वामिनि! सञ्जातोऽधुना युष्माकमागमः ?? ॥२३॥ सोचे ग्रामेऽत्र देवीष्टयात्रां कर्तुमहं गता। तां नत्वा वलमानाऽत्र, प्राप्ता मार्गवशात्ततः ॥२३२॥ ततो मामनुजानीहि, गन्तुं शक्ता न निश्यहम् । सालङ्कारा निस्सहाया, धास्यत्यम्बाऽधृति तथा ॥ २३३ ।। देवीनिमित्तको ब्रह्माभिग्रहोऽस्त्यद्य मे प्रिय ! । वज्राऽऽहत इव प्राह, तलारक्षोऽथ तामिति ॥ २३४ ।। कोत्कण्ठितोऽहं व त्वं च, जाताद्य ब्रह्मचारिणी। तथापि निर्विनोदोऽहं, क्षणार्थ तिष्ठ मेऽन्तिके ॥२३५।। कालं कियन्तमप्यस्तु, द्यूतक्रीडा त्वया सह । सहायांस्ते च दास्यामि, पश्चादहमितः प्रिये ! ॥ २३६ ॥ तथेत्युक्ते तया तेन, क्षारस्योपरि दापितम् । द्यूतस्य फलकं सारैः समारब्धं च खेलितुम् ॥ २३७ ॥ तस्यास्तेनाङ्गुली मुद्रारत्नं सन्मूल्यमर्पितम् । तया तु मुद्रिकामात्रं, क्रीडन्त्या विजितश सः ॥ २३८ ॥ ततो यास्याम्यहमिति, बदन्ती यावदुत्थिता । तावत्तेन धृता चेलाञ्चले हारे करोऽलगत् ॥ २३९ ॥ तयाऽथ लाघवेनाशु, छित्त्वा मुक्तालतां स्वयम् । तस्या बाष्पाच मुक्ताच, समकालं ततोऽपतन् ॥२४०।। व्यलापीच्च कथं क्षारे, मुक्ताः प्राप्या मयाऽधुना। दास्ये किमुत्तरं मातुः, किमत्राहं हहाऽऽगता!॥२४१।। ॥१९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy