SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Mani श्रीजैन कथासंग्रहः an श्रीदेवकुमार चरित्रम् ॥ Banninaianiamin ॥१४॥ यशःशरीरं मे, न याति चिरपालितम् ॥ ६२ ॥ सुतः प्राह कथं कुर्वे, तातघातजपातकम् । ग्रन्थिस्थं स्वमुखेऽक्षेप्सीदथ तालपुटं विषम् ।। ६३ ॥ तं मत्वा मृतमध्यायत्पुत्रो धिग् मम जीवितम् । हन्मि क्षुरिकयाऽऽत्मानं, तदहं पापकारिणम् ।। ६४ ।। द्वयोरप्यथ मृतयोः, को नौ वहिं प्रदास्यति ?। मृत्यु प्राप्स्यति माताऽपि, विदीर्णहृदया क्षणात् ॥६५॥ जनो वक्ष्यति नि:स्वत्वात्, चौर्य द्वावपि चक्रतुः। तन्निर्मलस्य तातस्य, कलङ्को मा भवत्वयम् ॥ ६६ ॥ श्यामास्यता सतां मा भूहुर्जनानां च हास्यता। कायच्छायेव दुर्लया, भविनां भवितव्यता॥ ६७॥ चौर्य ताताऽऽगमो भूपप्रबोधः कथमन्यथा ?। तातं विना च किं रात्नैः पादैस्त्यक्त्वा व्रजामि तान् ॥ ६८॥ किन्तु तातमृतेरेते, हेतुर्ग्राह्यास्ततो मया। करोमि चामिसंस्कारं, तातशीर्षस्य सम्प्रति ॥६९॥ध्यात्वेत्यात्तशिरःपादत्रयः स गृहमागमत् । राज्ञाऽऽकृष्टे कबन्धस्तु, केवलो ददृशे दृशा॥७०॥ स तु पादत्रयं गुप्तं, न्यस्य शीर्षस्य पूजनं । कृत्वा ज्वलनसंस्कार, विदधे तत्क्षणादपि ॥७१ ॥ स च तातो गतो ग्राममित्यम्बापुरतोऽवदत् । दिनानां कतिपयानां, पर्यन्ते च समेष्यति ॥७२॥ राजा च प्रातरास्थाने, तन्मन्त्रिपुरतोऽवदत् । विस्मितास्ते जगुर्देव ! सिद्धोऽवश्यं स तस्करः ॥७३॥ दुष्प्रवेशे च सौधेऽत्र, सन्धिच्छित्कथमन्यथा?। पल्यापादत्रितयं, कथं हरति चाऽन्यथा ?॥७४॥ दत्तपुत्रोऽपि वृत्तान्तं, ज्ञातुं नृपगृहं गतः। प्रणम्य च पितुः स्थाने, न्यविक्षत विचक्षणः ।।७५॥ 40 ॥१४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy