SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कामदेवनृपति कथा। कथासंग्रहः 100000५Lengamne YYYYYLLY मामुद्वहति ३, एकैकस्य प्लोकस्य यः सहसमर्थ वक्ति स मे वोढा ४ । इत्येतत्तासां वाचः श्रुत्वा पिता स्वयंवरोत्सवार्थ राज्ञो राजकुमारांश्चाकारयत् । तदा च सुग्रीवोऽपि सपुत्रस्तत्रागात् । अथ स्वयंवरमण्डपे निविष्टे राजलोके समागता नरविमानाऽऽरूढाश्चतम्रोऽपि कुमार्यः प्रतिहार्या राजवर्णने कृते निजनिजप्रतिज्ञां प्रकटयामासुः । ततस्तत्प्रतिज्ञापूरणेऽशक्तत्वात्तूष्णीस्थिते सर्वराजवर्गे सुग्रीवराजादेशाच्चतुर्भिरपि कुमारैः क्रमात् पूरितास्तासां प्रतिज्ञाः। क्षिप्ता बालाभिस्तेषां कण्ठे वरमाला । जातो जयजयारवः । तदा च तद्गुणरञ्जितचेतोभिर्भूपैस्तेषां प्रत्येकं प्रत्येकं दत्ता द्वात्रिंशद् द्वात्रिंशत्कन्यकाः। निष्पन्नो विवाहोत्सवः । सर्वेऽपि सम्मानिता राजानः स्वं स्वं स्थानं ययुः । अतीते दशाहोत्सवे सवधूकैः कुमारैः सह सुग्रीवो राजा स्वपुरीं गत्वा राज्यमपालयत् । कुमाराश्चत्वारोऽपि महाप्राज्ञतया ख्याति प्राप्ताः'। अतो दूरदेशवासिनोऽनेके राजानो राजकुमाराच महापण्डितयुक्ताः सर्वशास्त्रसन्देहापनोदार्थ तत्राऽऽगत्य राजसभास्थितांस्तान्समुपासते। एवं पितुः प्रसादात्सकलसुखानि भुञ्जानानां तेषां बहुकालोऽतिक्रान्तः । अन्यदा पुत्रादिपरिवारसहितो नरेश्वरो वने केवलिनं साधुंसमवसृतं नत्वाऽप्राक्षीत्-प्रभो ! केन सुकृतेनामी मत्पुत्रा महाप्राज्ञा जज्ञिरे ? केवली चाग्निशमविप्रपुत्रप्रमुखां भवचतुष्ककथां सर्वामुक्त्वा तृतीयभवे दीक्षामादाय ज्ञानस्य सर्वाऽऽशातनात्यागेनाऽऽराधनया ज्ञानिनां १५00५gaeae ॥४६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy