________________
कामदेवनृपति
कथा।
कथासंग्रहः
100000५Lengamne
YYYYYLLY
मामुद्वहति ३, एकैकस्य प्लोकस्य यः सहसमर्थ वक्ति स मे वोढा ४ । इत्येतत्तासां वाचः श्रुत्वा पिता स्वयंवरोत्सवार्थ राज्ञो राजकुमारांश्चाकारयत् । तदा च सुग्रीवोऽपि सपुत्रस्तत्रागात् । अथ स्वयंवरमण्डपे निविष्टे राजलोके समागता नरविमानाऽऽरूढाश्चतम्रोऽपि कुमार्यः प्रतिहार्या राजवर्णने कृते निजनिजप्रतिज्ञां प्रकटयामासुः । ततस्तत्प्रतिज्ञापूरणेऽशक्तत्वात्तूष्णीस्थिते सर्वराजवर्गे सुग्रीवराजादेशाच्चतुर्भिरपि कुमारैः क्रमात् पूरितास्तासां प्रतिज्ञाः। क्षिप्ता बालाभिस्तेषां कण्ठे वरमाला । जातो जयजयारवः । तदा च तद्गुणरञ्जितचेतोभिर्भूपैस्तेषां प्रत्येकं प्रत्येकं दत्ता द्वात्रिंशद् द्वात्रिंशत्कन्यकाः। निष्पन्नो विवाहोत्सवः । सर्वेऽपि सम्मानिता राजानः स्वं स्वं स्थानं ययुः । अतीते दशाहोत्सवे सवधूकैः कुमारैः सह सुग्रीवो राजा स्वपुरीं गत्वा राज्यमपालयत् । कुमाराश्चत्वारोऽपि महाप्राज्ञतया ख्याति प्राप्ताः'। अतो दूरदेशवासिनोऽनेके राजानो राजकुमाराच महापण्डितयुक्ताः सर्वशास्त्रसन्देहापनोदार्थ तत्राऽऽगत्य राजसभास्थितांस्तान्समुपासते। एवं पितुः प्रसादात्सकलसुखानि भुञ्जानानां तेषां बहुकालोऽतिक्रान्तः । अन्यदा पुत्रादिपरिवारसहितो नरेश्वरो वने केवलिनं साधुंसमवसृतं नत्वाऽप्राक्षीत्-प्रभो ! केन सुकृतेनामी मत्पुत्रा महाप्राज्ञा जज्ञिरे ? केवली चाग्निशमविप्रपुत्रप्रमुखां भवचतुष्ककथां सर्वामुक्त्वा तृतीयभवे दीक्षामादाय ज्ञानस्य सर्वाऽऽशातनात्यागेनाऽऽराधनया ज्ञानिनां
१५00५gaeae
॥४६॥