SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा geeREYEyeYEHEYENENE पूज्यमाना राजधान्यामेव मृता राजपुत्रा भवन्तोऽवतीर्णाः । अहं तु संसारसम्बन्धे भवत्पिताऽग्निशर्मा । इति यतिवाचं कुमारपरिवारमुखाच्छुत्वा राजा तत्राऽऽययौ । तदा कौतुकान्मिलितेन लोकेन मुनिरुपलक्षितो वन्दितश्च । राज्ञाऽथ किमेतदिति पृष्टे साधुनोचे-भवत्पुत्राः सर्वे ते प्राग्भवनिजाऽऽवासकुटुम्बादि वीक्ष्य प्रत्ययमुत्पादयिष्यन्ति । ततो राज्ञा लोकादग्निशर्मगृहं ज्ञात्वा पुत्रास्तत्राऽऽनीताः, पूर्वानुभूतस्वकुटुम्बादि निरीक्ष्य जाति स्मृत्वा हा! कथं हारितो मानुषो भवः ? अथ प्रव्रज्य पापाच्छुटामः इति वैराग्यात्पितरौ महाग्रहेण परीक्षित्वा मुनिना सह श्रीगुणांकरसूरिपाइँ गत्वा दीक्षां जगृहुः । ततो ज्ञानस्य कालाद्यष्टाऽऽशातनात्यागेन सर्व गर्व मुक्त्वा ज्ञानिनां भक्तपानाऽऽनयनविश्रामणादिभक्त्या च बहु ज्ञानावरणीयं कर्म क्षपयित्वा पण्डितमृत्युना सर्वार्थसिद्धिं गत्वाऽत्रैव भरते श्रावस्त्यां सुग्रीवराजस्य वैमात्रेयाः पुत्रा जज्ञिरे हंस: कंसः काम: कुंभश्च । कालेऽचिरात्सकलकला: कलयित्वा वयःस्थाः सुखक्रीडां क्रीडन्तो वर्तन्ते । इतश्च कोशलायां प्रतापराजचतसृणां राजीनां चतस्रः कन्याः सोमश्री-सत्यश्री-धनश्री-गुणश्रीनामानो वर्तन्ते। ताश्चान्यदा प्रीत्या खेलन्त्यः स्वं स्वं मनोरथं क्रमात्प्रकाश्यैवं प्रतिज्ञामकार्षुः- यो यामेन ग्लोकसहस्रपाठां दत्ते स मे भर्ता१यः एकवारां ग्लोकसहस्रं श्रुतं धारयति स मे पतिः २, यो यामेन ग्लोकसहस्रं नव्यं करोति स ॥४५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy