________________
9ear
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
ReacheseaeneNLARERe802 ThaharaaaaaEERESTER
_व्यञ्जनं सिद्धान्ताक्षरम्, तस्य भेदो बिन्दुमात्राऽऽदिना परावत्तों न्यूनाधिकता। एवमर्थस्य,
। तदुभयस्यापि भेदो वाच्य एषः । तत्राशातनायां मत्रचतुष्ककथा
वसन्तपुरे जितारिराजस्य चतसृणां राजीनां क्रमेण चत्वारः पुत्रा रुद्र-मेघ-धीर-वीरनामान: प्राग्जन्मस्नेहान्मियोचितक्रीडायुक्ताः क्रीडन्ति । परं रुद्रस्य वदतो जिह्वा विलगति । मेघस्यान्यद्वदतोऽन्यदेवाऽऽयाति। धीरस्य वाणी अस्फुटत्वान्न परैरीप्स्यते। वीरो मूकत्वाद्वक्तुं न शक्नोति । अन्यदा ते चत्वारोऽपि षोडशवर्षा यौवनान्तर्गताः । तदा साधुं ध्यानलीनं वीक्ष्य वितर्क कुर्वन्त: साधुना पृष्टा:- भोः ! कुतः समेता भवन्तः ? रुद्रेणोक्तम्- किं पृच्छयते ! ननु नगरादागता वयम् । मुनिः प्रोचे-नाहं तत्पृच्छामि । कुतो भवादागता इति पृच्छामि। रुद्रो जल्पति- भो भोः ! पाखण्डिन् ! किमेवं वक्रां वाचं वदसि ? किं कोऽपि पूर्वभवानपि वेत्ति ? । ऋषिर्बभाषे-कोऽपि कोऽपि वेत्ति । यदि कौतुकम्, शृणुत श्वानभवाद् भवन्तोऽभ्येताः इत्याकर्ण्य कोपादुत्कोशान्खड्गानुत्पाद्य रेरे! असम्बद्धं लपसि। पश्य किं कुर्म इत्याक्रोशन्तो हन्तुं धावितास्तपःप्रभावाच्च स्तम्भीभूता दीनास्या इत्यूचुः- ऋषे ! सत्यमुक्तं कोऽत्र प्रत्ययः ? साधुनोक्तम्-वीक्ष्यध्वं प्रत्ययम् । पुराऽत्रैव पुरे सम्यग्दृष्टिऽग्निशर्मा विप्रोऽभूत् । तस्य चत्वारः पुत्राः पूर्ण-पद्य-पञ्चानन-भीमाख्या आर्यवेदान् पठित्वा
RemeRAANTARVANTARVARTARAANANERAL
YEHEYENEYEARE
॥४३॥