SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 9ear श्रीजैन कथासंग्रहः कामदेवनृपति कथा। ReacheseaeneNLARERe802 ThaharaaaaaEERESTER _व्यञ्जनं सिद्धान्ताक्षरम्, तस्य भेदो बिन्दुमात्राऽऽदिना परावत्तों न्यूनाधिकता। एवमर्थस्य, । तदुभयस्यापि भेदो वाच्य एषः । तत्राशातनायां मत्रचतुष्ककथा वसन्तपुरे जितारिराजस्य चतसृणां राजीनां क्रमेण चत्वारः पुत्रा रुद्र-मेघ-धीर-वीरनामान: प्राग्जन्मस्नेहान्मियोचितक्रीडायुक्ताः क्रीडन्ति । परं रुद्रस्य वदतो जिह्वा विलगति । मेघस्यान्यद्वदतोऽन्यदेवाऽऽयाति। धीरस्य वाणी अस्फुटत्वान्न परैरीप्स्यते। वीरो मूकत्वाद्वक्तुं न शक्नोति । अन्यदा ते चत्वारोऽपि षोडशवर्षा यौवनान्तर्गताः । तदा साधुं ध्यानलीनं वीक्ष्य वितर्क कुर्वन्त: साधुना पृष्टा:- भोः ! कुतः समेता भवन्तः ? रुद्रेणोक्तम्- किं पृच्छयते ! ननु नगरादागता वयम् । मुनिः प्रोचे-नाहं तत्पृच्छामि । कुतो भवादागता इति पृच्छामि। रुद्रो जल्पति- भो भोः ! पाखण्डिन् ! किमेवं वक्रां वाचं वदसि ? किं कोऽपि पूर्वभवानपि वेत्ति ? । ऋषिर्बभाषे-कोऽपि कोऽपि वेत्ति । यदि कौतुकम्, शृणुत श्वानभवाद् भवन्तोऽभ्येताः इत्याकर्ण्य कोपादुत्कोशान्खड्गानुत्पाद्य रेरे! असम्बद्धं लपसि। पश्य किं कुर्म इत्याक्रोशन्तो हन्तुं धावितास्तपःप्रभावाच्च स्तम्भीभूता दीनास्या इत्यूचुः- ऋषे ! सत्यमुक्तं कोऽत्र प्रत्ययः ? साधुनोक्तम्-वीक्ष्यध्वं प्रत्ययम् । पुराऽत्रैव पुरे सम्यग्दृष्टिऽग्निशर्मा विप्रोऽभूत् । तस्य चत्वारः पुत्राः पूर्ण-पद्य-पञ्चानन-भीमाख्या आर्यवेदान् पठित्वा RemeRAANTARVANTARVARTARAANANERAL YEHEYENEYEARE ॥४३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy