________________
ag
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
agacagageggaggagagaeae
उपधानं योगतपः । तद्विना सिद्धान्तवाचने आशातनायां सिंहकथा
कौशाम्ब्यां सिंहोराजा बलीयान् । स कुगुरुसेवयाखेटकं कुर्वन्नरण्ये साधुना बोधितः पापभीरुः श्रीदमघोषाचार्यपावें प्रव्रज्य योगोद्वहनपूर्व चत्वार्यङ्गानि प्रवाचितवान् । ततो गुरुभिर्विहारे कृते सुकुमारत्वात्वाण्मासिकयोगोद्वहनाभावेऽपि भगवत्याद्यङ्गानि वाचयन् कुष्टी जातो महावेदनां भुङ्क्ते। अथो गुरुभिस्तत्राऽऽगत्याविधिवाचनातो मिथ्यादृग्देव्या छलितोऽसाविति ध्यानाज्ज्ञात्वा कायोत्सर्गाऽऽकृष्टशासनदेवीबलात् प्रत्यनीकादेवीं शमयित्वा राजर्षिनिरामयः कृतः। अथ सम्यगालोच्च प्रायश्चित्तेन स्वं विशोभ्य सर्व योगोद्वहनादिना ज्ञानमाराध्य मुक्तिसौख्यभाग् बभूव ॥ ४॥
निह्नवो गुरोरपलापः । तत्र विप्रकथाकोऽपि ब्राह्मणो दुर्भिक्षभावाद्विदेशं गतो विद्याबलादाकाशस्थया भण्डिका सह गच्छन्तं नापितं वीक्ष्य तत्सेवया तां विद्यां लब्ब्वा प्रतिष्ठां श्रियं च प्राप्तः । सुभिक्षे स्वं देशं गतो लौकैः पृष्टःकस्ते गुरुः ? सोऽपि नीचगुरुलज्जया महत्त्ववन्तं गुरुं वदंस्तत्कालं भ्रष्टविद्यो जातो, धौतपोतिश्चाकाशात्पतित इति॥५॥
॥४२॥
Fak