SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः बद्ध्वाऽनालोचिताऽप्रतिक्रान्तः कृतानशनो मृत्वा देवलोके गत्वाऽमरसौख्यं भुक्त्वा प्रान्ते च्युत्वाऽत्रैव भरते क्वाप्याभीरकुले सुतो जातः । यौवने पितृभ्यां परिणायितस्तस्य सुरूपेति कन्याऽभूत् । अन्यदा स आभीरो यौवनप्राप्तां तां शकटधुरि निवेश्यान्यार्थीीरैः सह घृतं विक्रेतुं पुरं प्रति चचाल । मार्गे आभीराणां तामेव पश्यतां शकटान्युत्पथं गतान्यास्फाल्य भग्नानीति तैस्तयोरशकटाऽशकटपितेति नाम्नी दत्ते । ततोऽशकटपिता काले कन्यां विवाह्य वैराग्यात् क्वापि गच्छे प्रव्रज्य योगोद्वहनपूर्वमुत्तराध्ययनान्तश्चतुर्थ मसंख्यमध्ययनं पठितुं लग्न: I परं पूर्वार्जितज्ञानावरणकर्मोदयादाचाम्लद्वयेनाप्येकाऽपि गाथा नागात् । ततो गुरुणाऽनुज्ञाप्यतेऽखेदमित्युक्ते Artists योग इति सोऽपृच्छत् । गुरुराह- यावदिदं नैति तावदाचाम्लानीति । सोऽप्येतामेव प्रतिज्ञां कृत्वा नित्याऽऽचाम्लतपास्तत्पठति, तथाऽपि नाऽऽयाति । ततः अहो ! मूर्खोऽयं नित्यमेतदेवाधीते इति निन्द्यमानो रुष्यति । केऽपीदं कथयन्ति अहो ! धन्योऽयं कथं सोद्यमः पठति ! इति स्तूयमानस्तुष्यति इति ज्ञात्वा गुरुणोक्तः - वत्स इदमध्ययनं मुक्त्वा म रूसि मा तूसि इत्येवं पठ । स च तीव्रकर्मोदयात्तस्य स्थानेऽस्मार्यमाणोऽपि मास तुस इत्यधीते । तस्यैवमाचाम्लतपसा द्वादशवर्षातिक्रमेऽशेषं तत्कर्म क्षीणम् । ततः सर्वज्ञानविभागी जातः । अतः श्रुतं बहु मन्तव्यम् ॥ ३ ॥ कामदेव नृपति कथा । ॥४१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy