SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ INS श्रीजैन कथासंग्रहः कामदेवनृपति कथा। BENEHEYENEYLIENNNNN धन्योऽवादीत्-इमानि हस्तिनः पदानि । धर्मेणोक्तं विचार्य- हस्तिन्याः पदानि, सा च वामाक्षिकाणा, तस्यां चाऽऽसन्नपुत्रप्रसवा राज्ञी चटिताऽस्ति । एवं वार्तयन्तौ पुराट् बहिर्गतौ । तादृशीमेव हस्तिनी वीक्ष्य जवनिकान्तरिताया राज्याः पुत्रप्रसवं च श्रुत्वा पुनश्चलितौ क्वापि ग्रामे सरस्तीरे निविष्टौ एकया वृद्धया पृष्टी-मम पुत्रो देशान्तरं गतः कदैष्यतीति । तावता कयाचिन्नार्या तोयेन भृत्वा शीर्षे रोप्यमाणो घटः पतित्वा भग्नस्ताभ्यां दृष्टः । धन्येनोक्तम्-भद्रे विनष्टो हि तव पुत्रः। तदा धर्मेणोक्तम्-मातः ! शीघ्र गृहं व्रज, समेतस्ते पुत्रः । स्थविरा गृहं गता पुत्रं समेतं वीक्ष्य हष्टाऽक्षतपात्र-कुकुम-कुसुमपुगीफलादिकमादाय सरस्थागत्य धर्म वर्धापयामास । ततो द्वावपि गतौ गुसपार्वे प्रोचतुः स्वं स्वं ज्ञानम् । गुरुणा कथमिति पृष्टे धन्योऽभणत्- प्रौढपदानि दृष्ट्रवा हस्तिन: पदानि, घटो भग्नो जलं गतं तथा देहो भग्नो जीवो गतो मयेत्युक्तम् । धर्मेणोक्तम्-निरोधानुमानेन हस्तिनीम्, पथि वामदिग्वर्त्तिवृक्षपत्रादिराकृष्टमिति वामाक्षिकाणा, तस्यां च राजा वा राज्ञी वाऽन्यः परं कौसम्भतन्तवो वृत्तिकण्टकेषु दृष्टा इति राज्ञी, तस्याश्च वटस्याधो विश्रम्य हस्ताभ्यां भुवमाक्रम्योत्तिष्ठन्त्या दक्षिणपाणेनिमग्नतमं प्रतिबिम्बं दृष्ट्वा प्रत्यासन्नपुत्रप्रसवा । तथा या घटमृत्तिका भूमितः पृथग् गता सा तस्या मिलिता, यच्च जलं सरोजलात्पृथक्कृतं तदपि तस्य मिलितम्, ततो नूनं वृद्धायाः पुत्रः MEHEYENEVERY ३ ॥३९॥ .
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy