SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१२॥ 20 300 3 3 3 300 200 25 30 30 23 3 3 3 3 3 3 300 300 300 300 300 30 2 T दीपालिकाकोटिं, जीव सेत्याशिषं ददौ ॥ ३५ ॥ स प्राह भगवत्येवं मा वादीरीदृशं वद । यत्त्वं प्रियस्व वेगेन दुःखिनो जीवितेन किम् ? ॥ ३६ ॥ सोचे को दुःखहेतुस्तेऽर्थाभावस्तदुदीरिते । कृपया गुटिकामेकामर्पयामास तस्य सा ॥ ३७ ॥ आख्यच्चास्याः प्रभावेण यथाकामीनरूपता । भवेत्पुत्रः नारूपं स च पश्येद्यथास्थितम् ॥ ३८ ॥ अस्या यदीदृशी शक्तिर्गुटिकायाः स्वभावतः । लाभेनाथ गुटिकायाः प्रमनाः स मनागभूत् ।। ३९ ।। प्रणम्य योगिनीमेष, पुनः स्वस्थानमागतः । तस्याम्बया तु तत्तातः, प्रोचे निर्भर्सितो मया ॥ ४० ॥ पुराऽयं नहि युष्माभिस्तद्वाच्यं किञ्चनाऽधुना । ताड्यमानो यतोऽनर्थ, कर्त्ता याताऽथवा क्वचित् ॥ ४१ ॥ अथ शक्रमहे पर्वव्याकुले निखिले जने । यथेच्छं सञ्चरत्यस्य, कुविकल्पोऽजनीदृशः ॥ ४२ ॥ यच्चौर्य विदधाम्यद्य, गत्वा राजकुले यथा । मनोरथाः सफलतां यान्ति किं जनमोषणैः ? ॥ ४३ ॥ सिंहस्य हि चपेटायाः, स्थानं मत्तेभकुम्भिषु । न पुनर्मृगयूथेष्वाददानेषु मुखे तृणम् ॥ ४४ ॥ ध्यात्वेति यमजिह्वाग्रनिशितामसिपुत्रिकाम् । दृढीकृत्य बद्ध्वा, बाढं पट्या च साहसी ॥ ४५ ॥ यास्यामि प्रेषणं द्रष्टुमित्युक्त्वा पितुरग्रतः । चचालाचिन्तयद्दत्तः, श्रेष्ठी नैतद्धि सुन्दरम् ॥ ४६ ॥ यदेष वेषमाधायैवंविधं चलितोऽधुना । ततोऽनुयामि ध्यात्वेति, हहं संवृत्त्य सोऽनुगात् ॥ ४७ ॥ इतः श्रेष्ठिसुतो गच्छन्, अपद्वारं नृपौकसः । उद्घाटं दैववशतोऽपश्यत्सन्धिं मुखं 0 0 0 0 0 300 300 300 3500 300 3500 3500 300 300 3500 300 300 300 300 300 300 300 300 300 300 300 300 30 30 0 3000 3000 ॥ श्रीदेवकुमार चरित्रम् ॥ ॥१२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy