SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥११॥ 300 300 300 300 300 300 300 300 300 300 300 300-300 12 | 300 2001 200-300 | 2300 200 2000000000000000 200 2008 | 2300-2003 200 द्रव्यार्जनोपायं करोम्यहम् । निश्चिन्त्येति मुखरागमभिन्दन्नूचिवानिमाम् ॥ २२ ॥ जातानि द्वादशाब्दानि, स्थितस्यात्र मम प्रिये ! । नन्तुं पितृपदांस्तेनोत्कण्ठा तद्याम्यहं गृहम् ॥ २३ ॥ सा प्राहाऽप्रतिपत्तिः किं, काप्यभून्मे परोक्षत: ? । किं वा मम किमप्याऽऽगो, विरलं प्रेम चाभवत् ? ॥ २४ ॥ स प्राह नैकमप्येषु, ममोत्कण्ठैव केवलम् । दिनैः कतिपयैरत्र, पुनरेष्यामि सुन्दरि ! ।। २५ ।। इत्युक्त्वा तत्र याते स्वमोकः शोकविवर्जितम् । मेनेऽक्का पणनारी तु भूतोद्वासितसोदरम् ।। २६ ।। गतो देवकुमारस्तु, नत्वा पप्रच्छ मातरम् । कथं जीर्णमभूद्रेहं, कथं परिजनो गतः ? ॥ २७ ॥ क्व तातः क्व स्नुषा ? प्रोचे, माता वत्स ! धनं विना । गृहमीदृक् परिजनो, गतः श्रेष्ठ्यस्ति हट्टके ॥ २८ ॥ तन्नास्ति किञ्चिदधुना, येन व्यवहरत्ययम् । निराशा च वधूर्वत्स ! गता पितृगृहं निजम् ॥ २९ ॥ तद्वत्स ! सुन्दरं चक्रे यदेतहिं गृहं स्मृतम् । तेऽन्ये जनाः सुताद्येषां सुखं स्यादसुखं तु नौ ॥ ३० ॥ आवाभ्यां त्वं कुसंसर्गे, क्षिप्तो मोहवशादसि । मया च स्फेटितं द्रव्यं सर्वं तव कृते सुत ! ।। ३१ ।। अक्कापरिभवाद्वेश्याविरहान्नि:स्वभावतः ! । अम्बोपालम्भतस्तातभयाच्चारतिमाप सः ।। ३२ ।। दिशः पश्यति शून्याक्षो दध्यौ यावद्धनं पितुः । भुक्तं तावति दत्तेऽहमनृणोऽर्जामि तत्ततः ॥ ३३ ॥ अर्थः कालविलम्बेनोपायैः सर्वैः प्रजायते । निर्विलम्ब उपाय: स्यात् यदि कोऽपि वरं ततः ॥ ३४ ॥ इति ध्यायन्नयं भ्राम्यन्नेकामालोक्य योगिनीम् । नतो 10000008120200000032355 300300300 500 500 500 500 500 500 500 500 500 300 300 300 300 300 300 300 300 300 300 300 300 300 365 ॥ श्रीदेवकुमार चरित्रम् ॥ ॥११॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy