SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ R SINES श्रीजैन कथासंग्रहः कामदेवनृपति कथा। 24 PASSPASSPASHREEEEEEEEEE N Eveg५१५09 सौभाग्यमञ्जरीम् ॥ १०॥ अवधारय मद्वचः शुभे! न वयं किञ्चिदधीतिनः श्रुते । तव पुण्यवशात् प्रदाहेऽखिलपृच्छोत्तरमुत्तरं परम् ।। प्राग्जन्मान्तरमपि प्रियं प्रेक्ष्य मुदं दधौ । राजकन्या चकोरीव जीमूतान्तरितं विधुम् ॥ १२ ॥ प्राग्जन्मपत्नी प्रेक्ष्याथ कामदेवः प्रमोदतः । स्वपग्रहस्तं स्तम्भस्थपाञ्चालीमस्तके ददौ ॥ १३ ॥ ततः प्रोवाच पाञ्चाली कोकिलामञ्जुलं स्वरम् । वत्से ! पृच्छात्रयस्यास्य 'ददस्वोत्तरमद्य मे ॥ १४ ॥ आदौ दिनं वा रात्रिर्वा बीजं वाऽथ तदङ्करः । कर्मोपक्रमर्योमध्ये बलीयान् घटतेऽथ कः ?॥ १५ ॥ सौभाग्यमञ्जरी पृच्छाद्वयोत्तरमजानती। तदा तृतीयपृच्छाया दातुमुत्तरमित्यवक्॥१६॥ कर्मव कारणं विद्धि सत्त्वानां सुखदुःखयोः । उपक्रमादतः कर्म बलीय इति मे मतिः ॥ १७ ॥ पाञ्चाली चावदत् कार्यसिद्धिश्चेत्कर्मणैव ते । वादे विजयहेतोस्त्वं . तन्मा कार्षीरुपक्रमम् ॥ १८ ॥ अथो निरुत्तरा कन्या प्राह पाञ्चालिकां प्रति । साध्वहं विजिता किन्तु त्वमप्युत्तरमर्पय ॥ १९ ॥ ततः समस्याप्रहेलिकाक्रियागुप्तकादिविनोदप्रश्नोत्तरेषु पाञ्चलिकया दत्तेषु कुमारी प्रोचे-पाञ्चालि ! प्रीता तव प्रश्नोत्तरैः, परं यन्मया महीपतयः पृष्टास्तस्योत्तरं जल्प इति । प्राह पाञ्चालिका राजपुत्रि! सम्यग् निशम्यताम् । त्वदुक्तं नो नृपैर्बुद्धं तत्प्रत्युतयते कथम् ॥१॥ १दत्स्व ॥२७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy