________________
R
SINES
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
24 PASSPASSPASHREEEEEEEEEE
N Eveg५१५09
सौभाग्यमञ्जरीम् ॥ १०॥ अवधारय मद्वचः शुभे! न वयं किञ्चिदधीतिनः श्रुते । तव पुण्यवशात् प्रदाहेऽखिलपृच्छोत्तरमुत्तरं परम् ।। प्राग्जन्मान्तरमपि प्रियं प्रेक्ष्य मुदं दधौ । राजकन्या चकोरीव जीमूतान्तरितं विधुम् ॥ १२ ॥ प्राग्जन्मपत्नी प्रेक्ष्याथ कामदेवः प्रमोदतः । स्वपग्रहस्तं स्तम्भस्थपाञ्चालीमस्तके ददौ ॥ १३ ॥ ततः प्रोवाच पाञ्चाली कोकिलामञ्जुलं स्वरम् । वत्से ! पृच्छात्रयस्यास्य 'ददस्वोत्तरमद्य मे ॥ १४ ॥ आदौ दिनं वा रात्रिर्वा बीजं वाऽथ तदङ्करः । कर्मोपक्रमर्योमध्ये बलीयान् घटतेऽथ कः ?॥ १५ ॥ सौभाग्यमञ्जरी पृच्छाद्वयोत्तरमजानती। तदा तृतीयपृच्छाया दातुमुत्तरमित्यवक्॥१६॥ कर्मव कारणं विद्धि सत्त्वानां सुखदुःखयोः । उपक्रमादतः कर्म बलीय इति मे मतिः ॥ १७ ॥ पाञ्चाली चावदत् कार्यसिद्धिश्चेत्कर्मणैव ते । वादे विजयहेतोस्त्वं . तन्मा कार्षीरुपक्रमम् ॥ १८ ॥ अथो निरुत्तरा कन्या प्राह पाञ्चालिकां प्रति । साध्वहं विजिता किन्तु त्वमप्युत्तरमर्पय ॥ १९ ॥ ततः समस्याप्रहेलिकाक्रियागुप्तकादिविनोदप्रश्नोत्तरेषु पाञ्चलिकया दत्तेषु कुमारी प्रोचे-पाञ्चालि ! प्रीता तव प्रश्नोत्तरैः, परं यन्मया महीपतयः पृष्टास्तस्योत्तरं जल्प इति । प्राह पाञ्चालिका राजपुत्रि! सम्यग् निशम्यताम् । त्वदुक्तं नो नृपैर्बुद्धं तत्प्रत्युतयते कथम् ॥१॥ १दत्स्व
॥२७॥