SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ O0 श्रीजैन कामदेवनृपति कथा। कथासंग्रहः पुनर्महाराज! तव सपुत्रस्याऽऽहानार्थ प्रेषितः । अद्यतनदिनात् त्रिंशत्तमदिने स्वयंवरमुहूर्तम् । ततः पादमवधारपतु देव ! । इति दूतेन प्रोक्ते श्रीसूरदेवः कामदेवमुखमालोक्य वत्स ! स्वयंवरं गच्छ, स्वच्छमत्या षोडशवर्षाधीतकलाप्रमाणतः कन्यां परिणीय जयलक्ष्मी वृणु इत्यादिश्य दूतं सत्कृत्य विसृष्टवान् । अथ ताताऽऽदेशात्कुमारः शुभेऽह्नि कृतप्रस्थानमङ्गलः स्वीयं जायस्वरूपं रहो ज्ञापयित्वा विमलबोधमन्त्रिणं तस्य बुद्ध्या बाणचन्द्र-बालसरस्वत्याख्यं पण्डितद्वयं च सहादाय प्राचालीत् । इतश्च परिवाजिकैका पर्यटन्ती सौभाग्यमञ्जर्या आशिषं दत्त्वा पुरो निविश्य वत्से ! यौवनायुर्लक्ष्मीणां लाभं गुहासिनवा? इत्यपृच्छत् । को लाभः ? इति कन्ययोक्ते तापसी स्माह-स्वेच्छया खादनपानादि । तथाहि-पिब खाद च चारुलोचने! यदतीतं वरगात्रि! तन्नते। नहि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् । कन्यया-आयुर्यावनलक्ष्मीणां नम्वरीणां प्रतिक्षणम्। पुण्यमेव फलं ग्राह्यं परिणामसुधारसम् ॥२॥ तापसी-न पुण्यं न पापं न जीवोऽस्ति भोक्ता, न च स्वर्गमोक्षादिभावोऽपि कश्चित् । तदेषां महाभ्रान्तिभावं विमुच्य, प्रबुद्धैः सदा पूरणीया स्ववाञ्छा॥३॥ कन्या स्माह-कथं नाम ज्ञायते जीवो नास्ति इति ? प्रत्यक्षेणादृश्यमानत्वात्, इति चेत्, तर्हि त्वदीया पूर्वजा अपि तेनैव हेतुना नाभवन्निति वक्ष्यामः, तत्कालवर्तमानमानवैर्दृष्टत्वात् पूर्वजा अभूवन् इति चेत्, तर्हि Bagaeaveengag Re0020402020LL emaase ॥२१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy