________________
श्रीजैन
कथासंग्रहः
सौधान्तः सिंहासनमलङ्कृत्योपविष्टः । प्रणामपूर्वं पुरो निविष्टं स्पष्टराजलक्षणलक्षराजमानं प्रभूतभासा भासमानं रूपनिर्जितदेवं कामदेवं सुतं वीक्ष्य सर्वगुणसम्पूर्णोऽसौ मे पुत्रो यौवनं प्राप्तः, का नाम सा कन्या धन्या यस्याः पाणिग्रहणमसौ कार्यते ? इति यावच्चिन्तयति तावत्प्रतीहारनिवेदितः कोऽपि दूतः सभामध्ये समेत्य भूपालं प्रणिपत्य निजाऽऽगमनहेतुं प्रोवाच राजन् ! वाराणस्यां नगर्यां सकलशत्रु सिन्धुरवित्राससिंहः श्रीवैरिसिंहः पृथिवीपालः प्रजा पालयति । तस्य चान्तःपुरीरत्नं शीलकृतयत्नं प्रभूतगुणगुणावली । तयोः पुत्री निरुपमरूप लावण्य-शील - कान्ति-मतिप्रज्ञाप्रमुखगुणपात्रं सौभाग्यतरुमञ्जरी सौभाग्यमञ्जरी । सा च सकलकलाः कलयित्वा नवतत्त्वादिजिनोक्तविचारावगमाद्यदा सम्यक्त्वदृढा जाता तदा कलाचार्येण राजपार्श्वमानीता, राजा च निजोत्सङ्गे तां निवेश्य परीक्षार्थं किं किं जानात्येषेति पण्डितं पप्रच्छ, पण्डितेनोक्तम्- महाराज ! स्वयं परीक्षां करोतु । राजा वत्से ! दत्से पृच्छोत्तरम् ? कन्या - तातस्य गुरोश्चादेशात् । राजा-पण्डित ! प्रश्नं विधेहि । पण्डितः-वत्से ! सावधानीभूयोत्तरं देहि । कन्या - पण्डित ! यथारुचि प्रश्रय । अथ कथं प्रश्रोत्तराणि भविष्यन्तीति सर्वस्मिन् सभालो के साश्चर्ये लक्षण - साहित्यछन्दोऽलङ्कारादिविषयप्रश्नानामुत्तरेषु कल्पनया दत्तेषु पण्डितः प्रमाणविद्यापरीक्षार्थं पूर्वपक्षमकार्षीत् -
कामदेव नृपति
कथा ।
||१८||