SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः NEEYEgyee कामदेवनृपति कथा। प्रारेभे। सचैवम् - प्रातः स्तोकजलस्नानः शुचिश्वेताव्यङ्गवासाः कृताचाम्लतपा: श्रीसर्वज्ञं पूजयित्वाऽखण्डशीलोऽखण्डाक्षतैश्चतुर्विशत्यधिकं शतत्रयं जपति, इत्थं मध्याह्ने सन्ध्यायां च । एवं चाष्टोत्तरशताचाम्लैः साधिके लक्षजापे पूर्णे क्षीणमशेषमन्तरायकर्म। ततः पारणकदिने सर्वजिनचैत्येषु महापूजां कारयित्वा, दीनादीनामुचितदानं दत्त्वा सारस्निग्धाशनर्धार्मिकान् भोजयित्वा साधून शुद्धाहारैः प्रतिलाभ्य सिताघृतपायसादिना पारणं कृत्वा सर्वसंसारव्यवहारान् सत्याप्य सुखं सुष्वाप। . इतश्च कस्मिंश्चित्पुण्यवति जीवे गर्भ प्राप्ते कामदेवः समेत्य प्रभाभरेण सर्वा दिशो द्योतयन्तमपि 'किञ्चिदन्तधूसरबिम्बं शनैः शनैः सर्वतो दीप्तमण्डलं भास्करं ममोदरे प्रतिष्ठाप्य ईदृशं पुत्रं लभस्व इति वरं दत्त्वाऽदृश्योऽभूत् । इति सुखसुप्ता राज्ञी स्वप्नं दृष्ट्वा मधुरगिरा बोधिताय राज्ञे प्रोवाच । राजाऽपि भास्करभासुरः सुतस्ते भावी परं बिम्बान्तधूंसरताहेतुं न वेधि इति जगाद । तावतां शङ्खध्वनिना सर्वपुरमापूर्य मङ्गलपाठकः पपाठ-किञ्चिधूसरबिम्बोऽपि द्युतिभिर्यो तयन् दिशः । यः EMAMANMANAVARANASve BB ॥१६॥ १ किञ्चित् श्वेत
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy