________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
। घोरपापकर्माऽपि यः पापनिवृत्तः कोटिजापादनु कोंटितन्दुलान् दोकयति सोऽपि सर्वपापनिर्मुक्तः सप्ताष्टभवान्तः सिध्यति, परं मनःस्थैर्यानुसारेण सर्वत्र फलमिति । तदुपायो भण्यते-इह जापत्रिधा पूर्वानुपूर्व्या पश्चानुपुर्व्या अनानुपूर्व्या च । तत्र यथोक्तपदानां क्रमात्पाठः पूर्वानुपूर्वी । अनया च जापो मनःस्थैर्यार्थ कमलबन्धेन कार्यः । स चैवम् - नाभिदेशोद्धवन्नाले ब्रह्मरन्ध्रप्रतिष्ठिते। ध्यातमष्टदले पो तत्त्वमेतत्फलप्रदम् ॥१॥ तत्राद्यपदोच्चारे पद्यस्य कर्णिकायामष्टप्रातिहार्योंपेताः श्वेतावर्णा अर्हन्तो ध्येयाः । द्वितीयपदोच्चारे ललाटोपरिस्थदले सिद्धासनोपविष्टा रक्तवर्णाः सिद्धाः । तृतीयपदोच्चारे दक्षिणकर्णोपरिस्थदले प्रवचनमुद्रया सूरिमन्त्रं स्मरन्तः सुवर्णवर्णाः सूरयः । चतुर्थपदोच्चारे ग्रीवोपरिस्थपश्चिमदले शिष्यानागमं पाठयन्तो नीलवर्णा उपाध्यायाः । पञ्चमपदोच्चारे वामकर्णोपरिस्थदले कायोत्सर्गस्थाः श्यामवर्णाः साधवः । यदि वा पञ्चाऽपि परमेष्ठिनः प्रोक्तपद्यस्थानेषु स्फटिकवर्णा याताः सर्वकर्मक्षयाय सर्वव्याधिक्षयाय भवन्ति । इति केवलिवचः श्रुत्वा राजा विधिना नमस्कारलक्षजापं विधास्यामि इति निश्चित्य केवलिनं नमस्कृत्य साधु त्वया कृतं यदहं परमेष्ठितत्त्वं जापितः, प्रत्युपकारकोटीभिरपि तवानृणो न भवामि इति प्रीतिगिरा मित्रदेवं विसृज्य पुरान्तः समेत्य देशान्तरमायुद्घोषणां कारयित्वा स्वस्थचित्तीभूय सपत्नीकः परमेष्ठिमन्त्रस्य यथोक्तविधिना लक्षजापं
eggggggggage
॥१५॥