SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। स्वपूर्वभवमस्मानप्राक्षीत्। अथ श्रीसूरदेवो राजा केवलिमुखादिति श्रुत्वा चमत्कृतचित्तोऽचिन्तयत्-अहो श्रीनमस्कारस्य महिमा, यद्ध्यानादेवंविधो बालहत्याकारकोऽपि स्वर्ग गतः । तदेतदेव ध्यायते ।। इति विचिन्त्य नमस्कारस्य स्वरूप-फल-जापविधीन् प्रपच्छ; केवली प्राह रागबोसकसाए इंदियाणि य पंचवि । परीसहे उवसग्गे नामयंता नमोऽरिहा ॥ इत्यादि नमस्कारस्वरूपम् । तथा-इहलोइ अत्थकामा आरुग्गं अभिरई अ निप्फत्ती । सिद्धी अ सग्ग सुकुलप्पञ्चायाई अपरलोए । इत्यादि फलं चोक्त्वा जापविधि स्माह-यः किल पुमान् पवित्रदेहवस्त्रत्रिसन्ध्यं विधिना जिनं पूजयित्वा तदने सुखासननिविष्टः सुश्लिष्टौष्ठपुटो नासाग्रन्यस्तदृष्टिदन्तै रस्पृष्ट दन्तः प्रसन्नवदनोऽप्रमत्तः स्थिरचित्तस्त्रिशुद्धिपालितशीलो विशिष्टतपोनिष्ठोऽखण्डोज्जलपालकसृताक्षतैस्त्रि:कृत्वाष्टोत्तरशतं नमस्कारान् जपति स आस्तां स्वर्गादि सम्पद् परिणामनैर्मल्यवशात्तीर्थकृद्गोत्रमप्युपार्जयति । यश्चानया नियन्त्रणया स्मर्तुं न शक्नोति सोऽपि यथासम्पन्नयुक्त्या लक्षजापं कृत्वा यदि लक्षाक्षतान् देवस्य ढोकयति तदा निर्मलसम्यग्दृष्टित्वं लभते ॥१४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy