SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः । तं च श्रुत्वाऽतीव हृष्टमना महीपतिः नूनमस्मादाकस्मिकशकु-नादस्मन्मनोरथसिद्धिर्भविष्यति इति चिन्तयन् यावदूर्ध्वमालोकयति तावत्पश्यत्युदञ्चन्मरीचिवीचिभिर्गगनतलमापूरयन्ति चलत्पताकाभिः प्रनृत्यन्ति बाह्यारामं प्रत्यवतरन्ति देवविमानानि । किमेतद् इति विचारयन्नरेशः शीघ्रमेव सभामागत्य यावन्निविष्टस्तावदारामपालकः प्रणम्य विज्ञप्तवान्- हे देव ! केवलज्ञानी कोऽपि मुनीश्वरः सम्प्रति तव पुरारामभूमौ समवसृत्य देवतानिर्मितकनककमलमलञ्चकार । विमानाधिरूढः सुरसमूहोऽवततार । राजाऽपि तस्य पारितोषिकदानं दत्त्वाऽहो दिष्ट्या केवलिनं नत्वा निष्पापाः निःसन्देहाः सिद्धसाध्याश्च भवामः इति सानन्दं वदन् सान्तः पुरपरीवारो महत्या ऋद्ध्या वनमध्ये गत्वा, विधिना केवलिनं नुत्वा नत्वा च यथोचितक्षितिपीठे निविष्टवान् । ततः केवली सुधामुचा वाचा धर्मदेशनां प्रारेभे सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥ १ ॥ तथा - यद्दौर्भाग्यमनाथता विकलता नीचे कुले जन्मता, दारिद्र्यं स्वजनाच्च यत्परिभवो दौस्थ्यं परप्रेष्यता । पुत्राप्राप्तिरनिर्वृत्तिः कुशयनं कुस्त्री कुभुक्तं रुजः, सर्वं पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥ २ ॥ इत्यादि । ततश्चैतां देशनां श्रुत्वा महीपालो मुनीश्वरं नत्वाऽप्राक्षीत् भगवन् ! केन कामदेव नृपति कथा । ዘረዘ
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy