SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। aeeeeeegggggges त्याख्या क्षिती लक्षणया प्रपेदे ॥१॥ तस्यामयोध्यानगयां वांशुजालदेदीप्यमानभाल: प्रबलपराक्रमाक्रान्तभूपालः प्रत्यर्थिसार्थिकालः समुज्ज्वलाशेषगुणविशालः श्रीसूरदेवमामा महीपाल: प्राज्यं साम्राज्यं भुङ्क्ते । यस्य प्रतापतपनः स्फुटभासुरश्रीः, सम्पूर्णमण्डलयशः शशभृच्च सौम्यः। द्वौ सङ्गताविह तिरस्कुरुतस्तमांसि, नित्यं जगत्सु किल कस्य न चित्रमेतत् ॥१॥ तस्य च कान्ता सहजनिर्मलस्वान्ता पापमार्गचलनं प्रति परिश्रान्ता शीतलशीलच्छायातरुतलविश्रान्ता पट्टदेवी सूरकान्ता । सा च भर्तुः प्रसादेन सकलसंसारसुखानि भुञ्जानाऽपि पूर्वकृतकर्मवशादपत्यसुखं न प्राप । अन्यदा मनोमुदा क्रीडार्थ निजावासद्वारिकयाऽशोकवनिकामभ्यं गत्वा अशोक-पुनाग-नाग-प्रिया-पाटलासहकारसारवृक्षलक्ष्मी विलोकमाना प्रौढप्रासादमध्ये कामदेवप्रतिमां प्रणम्य गवाक्षे शीतलानिलपानायोपविष्टा । अथ दृष्टाऽनया गवाक्षविवरेण विलोकमानया तरुतले निजबालकान् खेलयन्ती कुकुटी। तद्यथा- चरणग्गेणं भूमिं विलिहन्ती बालए पलोयंती। पक्रोहिं च्छायंती पिट्ठीए पुणोवि रोवंती॥१॥ मुहमज्झे निययमुहं पक्खिविय पुणो पुणो चुणिं दिती। कुकुकुरवं कुव्वंती कीलंती कुक्कुडी दिहा॥२॥ अब राज्ञी निजबालैः क्रीडन्ती कुक्कुर्टी दृष्ट्वाऽनपत्यतादुःखं स्मृत्वा Peaceaeeeeeeeeeeeee ॥३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy