________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
कारला Someone1010919828801 ashishisashisas
॥अहम् ।। श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनमानु-पर-हेमचंद्र सदुरुभ्यो नमः ।। ॥ श्रीमदाचार्यत्रीमेरुतुजसूरिविरचितार्थतज्ञानाराधनविराधनफलप्रदर्शिका
कामदेवनृपतिकथा। जयति कामितपूर्तिसुरखुमः सुरनरोरगनाथनतक्रमः।
कुशलपद्यविकाशदिनेश्वरः सुमतिपारगतः परमेश्वरः॥१॥ इह किल सकलसामग्रीसम्पूर्ण मानुषं भवमवाप्य भुक्तिमुक्तिसुखसिद्धये पुण्यमेव विधेयम्। पुण्यं च ज्ञानात्, ज्ञानं च गुरूपदेशात्, गुरुपदेशश्च शास्त्रात्, शास्त्रस्य च पुस्तकाधारः । अतः सर्वक्षेत्रे पुस्तकमेव प्रधानं पुण्यक्षेत्रम् । यदुक्तम्-सर्वक्षेत्रेषु पुण्यस्य पुस्तकक्षेत्रमुत्तमम् । यदन्यसर्वपुण्यानां
104020040ARAONLONARANA
RishitisatssMEERERTERMERE
॥१॥