SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्रकथानकम् । विवेशोच्चैरुद्धतस्तत्र तापसः ॥ ३९९ ।। ममज तन्मुखं देव्या मध्ये कुण्डाग्नि सत्वरम् । भीता विद्याधरी साउथ क्वाऽप्यगात् सपरिच्छदा॥ ४०० ।। ततः क्रोधात् परिभ्राम्य तापसस्तत्र जग्मिवान् । यत्राऽऽस्ते कृत्तसर्वाङ्गः: शाखाबद्धो हरिः श्वसन् ॥ ४०१॥क्षणेन तापसः किञ्चिदुपलक्ष्याऽऽह बिस्मयात् अरे ! भवान् हरिश्चन्द्रः सोऽप्याख्यदोमिति स्फुटम् ॥ ४०२॥ तमाह तापसः क्रुद्धः; स्वर्ण कुलपतेरदाः ? ! नृपः प्राह दिनैः कैश्चित् प्रभो! पूर्णीभविष्यति ॥ ४०३ ।। उपलक्षयसि त्वं मे प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने साक्षी कुलपतेरसि ॥ ४०४ ॥ अरे ! कुलपते: स्वर्णमनापूर्ये ति किं त्वया । आरब्धमित्युचानेऽस्मिन् राइ हियाऽधोमुखोऽभवत् ॥ ४०५ ॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति ! औषण्या व्रणरोहिण्या स्वेनालिम्पत् स तद्वपुः॥ ४०६ ॥ अभूच्च तत्क्षणादेवाऽरूढव्रणवपुर्नृपः । ययौ च तापस: स्थाने स्वे दध्यौ हरिरप्यथ ॥ ४०७ ॥ नाऽपूर्ण मेऽभवत् किञ्चित् सर्वस्वं ददतो मुनेः । विद्याधर्या न यत् सिद्धिः सञ्जाता तद् दुनोति माम् ॥ ४०८ ॥ अरे ! क्व त्वं गतोऽसीति प्राहूतः श्वपचेन सः ? । उपसृत्याह कर्तव्यं मम स्वामिन् ! समादिश॥ ४०९॥ स प्राहैष मृतः कोऽपि समायाति ततो भवान् वस्त्रं गृह्णातु गत्वेति प्रेरितोऽगाद् नृपस्ततः॥४१०॥ अश्रृणोच्छब्दमेकस्याः करुणात्तै सुतव्ययात् । हा! पुत्र! क्व गतोऽसीति मूर्च्छन्त्याश्च मुहुः स्त्रियाः॥ ४११॥ अहो दैवेन निर्मुक्तकरुणेन किलाऽङ्गजम् ॥३२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy