SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीहरिश्चन्द्रकथानकम्। कथासंग्रहः ॥३१॥ स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ॥ ३८७ ॥ इदार्नी मा विलम्बस्व होमः स्याद् बहुविघ्नभूः स्वेनैवोत्कृत्य मांसं स्वं यच्छाम्येष गृहाण तत् ॥ ३८८ ॥ सा प्राह सिद्धिर्मन्त्रस्य जातैवं त्वं यदुत्तमः । मत्तोऽप्युत्साहबानीदृक् समवायो हि पुण्यतः॥ ३८९ ॥ ततः प्रवृत्ता कुण्डेषु ज्वलज्ज्वालाऽऽकुलेषु सा । हरिश्चन्द्रार्पितं मांसं प्रक्षेप्तुं मन्त्रपूर्वकम् ॥ ३९० ।। कूचे च परितः खड्गहस्तान् विद्याधरोत्तमान् मा दत्तात्र प्रवेशं भोः शापदस्य नरस्य वा॥ ३९१॥ कियत्यपि कृते होमेठभूदाविर्देवतामुखम् । मध्यकुण्डात् ततो जातौ सोत्साही तावुभौ मुदा ॥ ३९२ ॥ अथ गोमायुरटितं कुण्डानि परितोऽभवत् । विषादात ततो विद्यापचेऽयं निवर्त्यताम् ॥ ३९३ ॥ यद्यस्य घोरफेत्कारैर्निद्रां त्यक्ष्यति तापसः । होमध्वंसं तदागत्य स करिष्यति निशितम् ।। ३९४ ॥ सर्व: स नाश्यमानोऽपि प्रत्युताऽऽगात् समीपगः । जजागार ततशाऽऽरादाश्रमे तापसः क्षणात् ॥ ३९५ ॥ किचित् किञ्चित् ततो विद्यामुखं नीचैर्ममज च । खेचर्युवाचाऽपर्याप्तहोमा हा! हा! हतास्म्यहम् ।। ३९६ ।। सावष्टम्भं हरिः प्राह मा विषीद गृहाण मे। छित्त्वा शिरोऽपि पर्यन्ताहुतिहोमं समापय ॥३९७ ॥ चे विद्याधरी होमः क्रमात् स्यान्ननु नाऽक्रमात् । क्रमं च क्षमते नैष तापसः क्रोधमावहन् ॥ ३९८ ॥ अरे ! किमिदमारब्धमस्मदाश्रमभूमिषु । इत्याक्रोशन् -शियाळ ॥३२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy