________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥२४॥
॥२९६ ॥ यद्यस्ति कौतुकं तत् त्वं सामग्रीमुपढौकय। माष-सर्षप-लवणान्युत्खड्गानष्ट पूरुषान्।।२९७।। क्षणात् तथाकृते राज्ञा मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ किञ्चिद् ध्यानमनाटयत् ।। २९८ ।। दिक्पालाह्वानमर्चानां मन्त्रानुच्चैरथोच्चरन् । मात्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ।। २९९ ।। आयान्ती साऽनुगान् प्राह रे ! ग्रासः क्वचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् बाढ़ क्षामकुक्षिर्बुभुक्षया ।। ३०० ॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा। सर्वेऽप्यबिभयुस्तस्या बिडाल्या इव मूषिकाः ॥ ३०१॥ सविस्मयं नृपः प्राह मन्त्रोत्कर्षावधिस्त्वयम् । य एनां राक्षी मन्त्रैरानैषीत् पश्यतां हि नः ॥ ३०२ ॥ मान्त्रिकः प्राह कर्तव्यमस्माभिः कृतमेव हि । उचितं यत् कुरु त्वं तत्रिग्रहे त्वमसि प्रभुः ॥ ३०३ ॥ साक्षेपमादिशद् राजा मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत् सचिवस्ततः ।। ३०४ ॥ कलहंसोऽपि तत्रैव विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीद् मन्त्रिन् ! किं त्वस्ति पञ्जरे ? ॥३०५।। मन्त्रिणोचे महाराज ! शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ॥ ३०६ ॥ सद्धर्म ! जय काशीन्द्र ! यस्याऽऽकृष्टा गुणैर्भृशम् । नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ॥३०७॥राज्ञा किं पठितोऽसीति पृष्टोऽसावाख्यदात्मनः। तर्क-लक्षण-साहित्य-गणितस्मृतिकौशलम् ॥३०८ ॥ मान्त्रिकः प्राह भो राजन् ! राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं विलम्बोऽस्या
॥२४॥