SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कासग्रहः श्रीहरिचन्द्रकथानकम्। ॥२०॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाञ्चले । स्वर्ण बनाति राजाख्यद् मोक्षोऽस्या द्विगुणेन भोः ॥ २४५ ॥ तत् प्रपद्य द्विजः प्राह सुतारामग्रतो भव । चलितायां सुतारायां रोहिताश्वोऽनलेऽलगत् ।। २४६ ॥ रुदतीदं सुताराऽऽह तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं वत्स! यान्त्यस्मि सम्प्रति ॥ २४७ ॥ अमुञ्चत्यञ्चले तस्मिन् मुहुर्मात्राऽपि बोधिते। भृतिके ! किं विलम्बोऽयमिति कुद्धो द्विजोऽवदत् ॥२४८।। सुतारां समयं यान्ती यावद् मुञ्चति नार्मकः । तावत् करतलेनैतमाहत्या पातयद् द्विजः ॥ २४९ ॥ सबाष्पं पुनरुत्थाय मातुर्वस्वाञ्चलेऽलगत् । पुनर्द्विजेन भूमौ स पादेनाऽऽहत्य पातितः ॥ २५० ॥ राजा सासं ततो दथ्यौ धिगापदमिमां मम । इन्द्रस्याऽप्यलाल्योऽयं पदा विप्रेण हन्यते ॥ २५१ ।। ततः प्रोचे नृपो विप्र!न तिष्ठेद मातरं विना। शिशुः किमपि ते कर्म कर्ता क्रीणीह्यमुंततः ।। २५२ ।। नैतं मुधाऽपि गुलामीत्यूचानं द्विजमब्रवीत् । सुताराऽऽर्य ! गृहाणैनं विधाय मय्यनुग्रहम् ॥ २५३ ॥ विप्रोऽपि कृपया स्वर्णसहसं तस्य वेतने । कृत्वा दत्त्वा च राज्ञे, तावादाय स्वगृहं ययौ ॥२५४॥ राजा दध्यौ न लप्स्येऽहं पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै दत्त्वा स्यामकुतोभयः॥ २५५॥ ततः कुलपतिः कुर्वन्नाज्ञामिव समाययौ । कोपात् पराङ्मुखीभूय प्रोचे द्राग् देहि हेम मे ॥ २५६ ॥ गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः। उवाच कुपितस्त्वैतद् ग्रहीष्येऽल्पं न काञ्चनम् ॥ २५७ ॥ मासोपरि गताः पञ्च दिना यदि तदाऽपि ॥२०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy