SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्रकथानकम्। कथासंग्रहः ॥१८॥ ! स्थास्यामि यास्याम्यन्यगृहेनतु। वरं मे मोदकं मा दा इत्यूचानो रुरोद सः ।। २१९ । राज्ञोचे देवि! नैवाहं पुत्रस्य करुणं वचः । श्रोतुं शक्नोमि तदिमं कवचिदपि वारय ।। २२० ।। रुदत्याह सुतारा त्वं चक्रवर्ती भविष्यसि । मा रोदीस्तिष्ठ वत्स! त्वां विक्रेष्यति नकचन ॥ २२१ ॥ रोहिताश्वस्य वाचाञ्च मनो मर्माविधा रुदन् । पुरीभृतकवीथ्यां स तस्थौ श्रेण्यां नृपस्ततः ॥ २२२ ॥ किचिद् विमृश्य च क्षिप्रं तृणान्यानीय भूपतिः । न्यसन मूर्मि सुतारोक्तः प्राहेषा भृतकस्थितिः ।। २२३ ॥ रोहिताश्वं धुनानं स्वं शिरः प्राह ततो नृपः । विधेहि मदचो वत्स! तुभ्यं दास्यामि हस्तिनम् ॥ २२४ ॥ दथ्यौ सुतारा घिग् दैवं भवे भवशतानि यः । दत्ते यन्त्रः कसा लक्ष्मी: क्वैषा विक्रयवाच्यता ? ॥ २२५ ॥ राजाऽप्यचिन्तयद् दत्ता न तथाऽकीर्तये मही। यथा झकीर्तये पत्नी-पुत्रयोरिह विक्रयः ॥ २२६ ॥ विसृजामि सुतारां तत् सपुत्रां पितृवेश्मनि । यद्भाव्यं तदहं सोडा च्यात्वेत्यूचे च तां नृपः ॥ २२७ ॥ देवि ! याहि पितृकुलं पुत्रमादाय सम्प्रति । यथा तथाऽप्यहं स्वर्ण दास्यामि मुनये खलु ॥ २२८ ॥ साक्षेपं प्राह देवी तु किन्नु स्यात् प्रलयेऽप्यदः ? । विमुच्य त्वामहं यान्ती सत्यं जाताऽस्मि दुर्जना ॥ २२९ ॥ सरसीव पयःपूर्णे सर्वमृद्धौ समं भवेत् । नैःस्व्ये स्व-परयोर्भेदः शुष्केऽस्मिनुच्च-नीचवत् ॥ २३०॥ किच-वरं मृत्युवर भिक्षा बरं सेवाऽपि वैरिणाम् । दैवाद विपदि जातायां स्वजनाऽभिगमो न तु ॥ २३१ ॥ अपि च-सा ॥१८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy