SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 118011 सुतरामिति भाषिणि । रोहिताश्वे ततो वृद्धा निवृत्य तमढौकयत् ॥ २०६ ॥ स्वयं निर्लम्पटत्वेन सात्त्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि रोहिताश्वोऽग्रहीन्न तम् ॥ २०७ ॥ नानुकम्पाप्रदानं ते गृह्णीमो वयमध्वगे ! । प्रत्याख्यातेति राज्ञा सा ययौ क्वापि क्षणादपि ॥ २०८ ॥ देवि ! चेद् गतखेदाऽसि तदोत्तिष्ठ पुरीं प्रति । याम इत्थं नृपेणोक्ते सुताराऽऽह सगद्गदम् ॥ २०९ ॥ निजराज्यपरिभ्रंशलज्जासज्जमनाः कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र वैरीपुर्या स्थितद्विषि ? ।। २१० ।। सावष्टम्भं नृपः प्राह का लज्जा सत्त्वशालिनाम् ? । पूर्णांकर्तुं निजां सन्धामापदो यदि तन्महः ।। २११ ।। सुताराऽऽह भवेद् दैवात् सा काऽप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ २१२ ॥ राजा प्रोवाच देवि ! त्वं न विचार्य प्रभाषसे । लक्ष्म्या बलेन वा हीनो यदि स्यां तत् पराभवः ॥ २१३ ॥ इदं पुराकृतं कर्म प्रभवत् केन वार्यते ? । तत्प्रभावाद् दशाऽस्माकं यद्येषा तद् द्विषां किमु ? ।। २१४ ॥ ततः प्रति पुरीं राजा प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्णं यदासन्नोऽवधिर्मुनेः ? ॥ २१५ ॥ मां विक्रीयाऽऽर्यपुत्राऽस्मै तद् यच्छेति तयोदिते । राज्ञोक्तं विक्रयश्चेत् तत् सर्वेषां नहि कस्यचित् ॥ २१६ ॥ रोहिताऽश्वोऽब्रवीत् सा मां विक्रेताऽस्तु मा पितः ! । मातर्वारय तातं मां विक्रीणानं पुरे धनैः ।। २१७ ।। सुतारा रोदिति क्ष्मापो बाष्पं रुद्ध्वाऽऽह वत्स ! कः विक्रेष्यते त्वां, सोऽप्याह तात ! विक्रेष्यते भवान् ।। २१८ ।। त्वदन्तिकेऽम्ब श्रीहरिश्चन्द्रकथानकम् । ॥१७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy