SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्रकथानकम्। कथासंग्रहः ॥१३॥ पादेनाहत्य परतः क्षिपति क्षमापति मुनौ। रोहिताश्वो रुदन्नाह मा स्म हन् पितरं मम ।। १५४॥ किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः साश्रुदृशीभूय प्रोचेऽङ्गारमुखं मृदु ॥ १५५ ॥ बाष्परुद्धगलो नाऽस्मि शक्तोऽहं दातुमुत्तरम् । बूचेऽङ्गारमुखो मैवं मुञ्च स्वमधुनैव हि ॥ १५६ ॥ क्रूरीभूय मुनिः प्राह सुतारां शिक्षितस्त्वया । बालोऽयं साऽऽह कृत्येषु नाऽयं शिक्षामपेक्षते ॥ १५७ ॥ यतः-वृद्धोपास्तिं विनाऽपि स्याद् दक्षः स्फुर्तिमयः पुमान् । मणिः किं गारुडेऽधीती यदसौ हरते विषम् ? ॥ १५८ ॥ राजाऽथ सासंदध्यौ च यत् सजीवमजीवकम्। चेद् दत्तं प्राग् भुवा सार्ध ततः स्वर्ण ददे कुतः?॥१५९॥ विलम्ब्य काञ्चनं कृत्वा कथञ्चिद् दातुमुत्सहे। इत्याह दैन्यात् स मुनिं मासमेकं सहस्व ते ॥ १६० ॥ मुनिरूचे कथं पश्चाद भिक्षयित्वा प्रदास्यसि ?। राजाहैक्ष्वाकवो भिक्षां दातुं दक्षा न याचितुम् ॥११॥ कुतस्तहीति तेनोक्ते राजोचे मुनिपुङ्गव ! विक्रीय स्वमपीत्येतद् मुनिः श्रुत्वा विसिष्मिये ॥ १६२॥ वाचा तु कठिनः प्राह पृथ्वी मुख ममाऽधुना । राज्ञोचे कुत्र याम्याह स न यत्रोपलक्ष्यसे ? ॥ १६३ ॥ राज्ञोक्तं मे भुवं मुञ्च त्वमितीदं कियद् वचः ? हन्त ! पूरयितुं सन्धां त्यजन्तीक्ष्वाकवो हसून् ।। १६४ ॥ ततोऽपवार्य ते प्रोचुस्तापसा मुदिता मिथः । अहो! सत्त्वमहो! सत्त्वमहो! सात्त्विकसूश्च भूः॥ १६५॥ देव्याह किमिदं मन्त्रिनारिष्टं नः समापतत् । सोऽप्याह किमिदं वेधि देवं पृच्छ नृपप्रिये ! ॥ १६६ ॥ ॥१३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy