SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीन कथासंग्रहः श्रीहरिचनकथानकम् । ॥११॥ दृष्टः किं कोऽपि सात्त्विकः?॥१२७॥ सोपहासमुवाचाऽथाङ्गारवक्त्रो नमत्र्यपि । दृष्टोऽभूत् त्वादृशो नापि हरिशनसमो नृपः ॥ १२८ ॥ नृपं प्रति मुनिः प्रोचे मायाविन् ! किं वृथोदितैः ? । हंसि मध्याह्नसन्म्यां नः सत्त्वं सत्यं च ते ह्यदः ? ॥१२९॥ बूचेजारमुखो राजन् ! वाच्छसि त्वं किमात्मनः ? कुलस्य यशसो लोकस्याकस्मिकमिह क्षयम् ? ॥ १३० ॥ प्रणम्योचे नृपो भीतेस्त्वत्तः किं स्यात् क्षयोऽपि नः ? । उपपूर्वाचलं नैव ग्रहाणामस्तसम्भवः ॥१३१॥ निहन्ति पाणिंना भूपं मुनिस्तं नतवान् नृपः । कोपे क्षान्तौ च तावेव तदाऽभूतां निदर्शने ॥ १३२ ॥ सरोषमारमुखो भूपं प्राह नृपाधम !। विप्लावयसि किं नस्त्वं मृषाभाषामहोदधे !॥१३३ ॥ आहाकारमुखं मन्त्री विरोधस्ते मिथः कथम् । क्वेदृक् तपो रुषः क्वैमास्तन्मा ब्रह्म कलस्य ? ॥१३४॥ प्राहामारमुखः कोपादस्थापितमहत्तर!। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम !? ॥ १३५ ॥ अरे राजंस्त्वमेनं किमन्तरालापिनं बटुम् । न निवारयसे किं मेन प्रयच्छसि काञ्चनम् ? ॥१३६ ॥ राज्ञोचे त्वं मुनिः स्वैरं ब्रूहि सर्व सहोऽस्मि यत्। सूर्यवंश्या हि नैवेया भजन्ते यतिषु क्वचित्तु ॥ १३७ ॥ बूचेऽङ्गारो यति हं किन्त्वेष ब्रह्मराक्षसः। ततो यद्यस्ति ते शक्तिस्तदा प्रहर सत्त्वरम् ॥१३८॥ नृपो दम्यौ स्वप्रतिज्ञाघातिना कलहेन किम् ?! तापसेन सहाऽनेन क्रियते कृत्यमेव हि ॥१३९॥ कर्णेच कथिते भूपेनाऽऽनीयाभरणान्यपि। कुन्तलेनाऽर्पितान्येष ॥११॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy