SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥९॥ DOOOOOOOOK सचिन्तो नृपति ययौ ॥ १०१ ॥ नत्वोपविष्टे तस्मिंश्च मन्त्रिणि प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे प्रतिज्ञातमकृष्महि ॥ १०२ ॥ मन्त्र्याह देव ! तत् सर्व वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि कुन्तलस्तद् न्यवेदयत् ॥ १०३ ॥ मन्त्री प्राह विभो! कस्य प्रभुत्वं न मुदे भुवि । अनौचित्यमपिस्तौति यत्रौचित्यमिवाऽनुगः ॥१०४॥ किन्तु विज्ञपयिष्यामि कर्णयोः कटु किञ्चन । नाथाऽयं वसुधात्यागो नहि मे प्रतिभासते ॥ १०५॥ राज्ञोचे सत्यं किन्त्वेतद् युक्तं नो युक्तमेव वा। प्रारम्भाद् युज्यते पूर्व निर्वाहोऽङ्गीकृते पुनः॥ १०६ ॥ किञ्च यान्तु श्रियो नाशं प्रयातु निधनं कुलम् । प्रवासो वाऽस्तु निर्वाहः प्रतिज्ञाते भवेद् यदि॥१०७॥अलं तदेतया पूर्वकृतमीमांसयाऽधुना। स्वर्णलक्षं हि ढौकस्व स्वेनाऽयाति मुनिर्यतः॥१०८॥ ततः सशिष्यः स मुनिः कुर्वन्नागाद् नृपस्तुतिम् । अहो ! अगोचरे वाचां राज्ञोऽस्य चरितं महत् ॥ १०९ ॥ पूरोभूय नृपस्याऽसौ सकोप इव मायया । अयाचत स्वशिष्येण स्वर्णलक्षं महीपतिम् ॥ ११०॥ नृपाऽऽदेशादथादिक्षत् स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ण समादाय मुमोच नृपतेः पुरः ॥ १११ ॥ राज्ञोक्तः सचिवस्तस्मै तापसाय छुपानयत् । सोऽपि वीक्ष्य किमेतद् भोः ! पप्रच्छेति नृपं मुनिः ॥ ११२ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगी। अथाख्यद् नृपतिः कोशात्, बहिरन्तः स वा क्षितेः?॥११३॥ इत्युक्ते मुनिना राजा प्राह मध्ये क्षितेर्मुनिः। ब्रूते स्वामी क्षितेः कोऽत्र ॥९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy