SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम् । ॥७॥ सकोपं मुनिरप्यूचेऽद्यापि प्रावयसे गिरम् । मायाविन् ! हरिणीपूणघातपातकपहिलाम् ? ॥ ४ ॥ ततोऽङ्गारमुखोऽवादीत् प्रसादं ! कुरु मा रुषः । तपस्तेजोनिधे! नाऽयमपमानं नृपोऽर्हति ॥५॥ किन्तु दुष्कर्मणोऽमुख्य पवित्रीकारकारणम् । शाखानुपाति यत् किश्चित् तदेवाशु समादिश ॥ ७६ ॥ मुनिरूचेजारमुख! शुद्धिरस्य तदा भवेत् । सर्वस्वं वचसी दत्ते दानं घनिवृत्तये ॥ ७० ॥ सोचासं नृपतिः प्रोचे प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं विलयं यात्वघं मम॥७८॥ किंन प्राप्तं मया प्रातः ! शुम्यामि यद् यतस्ततः । सग्रामाश्वेभकोशा मूर्दत्ता तेऽम्बुधिमेखला ॥ ७९ ॥ प्रणम्य मुनिमकारमुखः प्राह कृताञ्जलिः । राजा यदभिधत्ते तद् भगवन् ! प्रतिपद्यताम् ।। ८१ ॥ अथाऽपसार्य राजानमूचतुः सुडदौ मूदु । अकाण्डे कोऽयमुत्पातो राजन् ! विमृश मा मुहः ? ॥ ८२॥ राजाऽवज्ञाय तद्वाचमूचे सप्रमावं मुनिम् । वदुक्कं भगवनस्तु गृहाण वसुधामिमाम् ॥ ८३॥ क्षमाधारं मुनिः प्राह दत्ताऽस्मभ्यं मही त्वया । नाईस्वतः परं पृथ्व्या भोगमोमिति सोऽब्रवीत् ॥ ८४ ॥ तदा तत्राऽऽगतं वाराणसीतः शिष्यमात्मनः । मुनि कौटिल्यनामानमाजूडवत् स तापसः ॥ ८५ ॥ हरिश्चन्द्रेण मे पृथ्वी दत्ता जलधिमेखला। इत्यर्वे खलु साक्षी त्वमिति तं मुनिरादिशत्॥८६॥ कौटिल्योऽप्यवदद् राजनवार्थे साक्षिणो क्यम् । ओमित्युक्ते पेणाऽगात् स स्वं स्थानं मुदं नृपः॥ ७॥ अथ व्यजिज्ञपत् कोऽपि ॥७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy